SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१-१५] गाथा ||३२५९|| । श्रीदश- 'से भिक्म पा भिक्षुणी वा संजयाविरयपडिहयपच्चखाय जाव परिसागओ वा से कार्ड वा पयंगं वा' (स.१५.१५५) प्रसकाय: वैकालिकासति निदेसे यच्चा, जो सो तसकायो हेड्डा भणिओ तस्स निद्देसे, कीडपयंगा कुंथुपिपीलियाओ य पुष्वणिया, तेसि अनतरो यतनाचूर्णी * कीडगाइर्ण जहद्वाज्जा हथमि वा जाव सथारगाम वा, तस्य पादा बाहू ऊरूता पसिद्धाओ, सेज्जा सव्यंगिया, संथारो अडा-मा पदेशः ४ अ० इज्जा हत्था आयता हत्थं सचउरंगुलं विच्छिण्णो, अण्णतरम्गहणण बहुावहस्स तहपगारस्स संजतपायोग्गस्स उवगरणस्स गहण ४ Musकयंति, एतेहिं बस्थादीहि पुण्यभणियाणं कीडाण अण्णतरो पाणो उबलिएज्जा, तओ से उनहीण जाणिऊर्ण संजयामेवीत्त जहा तस्स पीडाण भवति तहा घेचूर्ण एर्गते नाम जस्थ तस्स उवघाआन भवह तस्थ एगते अवर्णज्जा, जहा णोणे संघातमावज्जर, संघात नाम परोप्परतो गत्ताणं संपिंडणं, एगग्गहणेण गहणं तज्जाइयाणतिकाऊण सेसावि परितावणफिलावणादिभेदा गहिया, आवज्जणा नाम नो तहा गिण्हेज्जा जहा संघातणाइ दोसो संभवति, एसा पुढविमादीणि पडुच्च पाणतिवातवरमणअणुपालणत्थं जयणा भणिया, चउत्थो छज्जीवणियाए अधिगारो गओ।। इयाणिं उयएसोत्ति पंचमी अहिगारो भग्णद, तं. 'अजयं चरमाणो उ, पाणभूयाई हिंसओ। बंधई पावतं कम्म, तं से होइ कडुयं फलं (३२-१५६ ) अजयं नाम अणुवएसेण, चरमाणो नाम गच्छमाणो, द्रुतं गच्छमाणो संतो वग्याइयं करेज्जा, कदाइ सरीरविराहणावि होज्जा, पाणाणि चेच भूयाणि, अड्या पाणगणेण तसाणं गहण, सत्ताणं विविहेहिं पगारेहि हिंसमाणो बंधए पावगं कम्म, बंधइ नाम एफेकं जीवप्पदेसं अट्ठहि कम्मपगडीहिं आवेढियपरिवेढियं करेति, पावगंटू ४ ॥१५८॥ नाम असुभकम्मोवचयो घणचिकणो भण्णइ, परतित्थियाण य गच्छमागाणं चिट्ठमाणाण य कम्मवंधो न भवति, अतो तप्पडि दीप अनुक्रम [३२-७५] K [163]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy