SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१-१५] गाथा ||32 ५९|| दीप अनुक्रम [३२-७५] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [४], उद्देशक [-] मूलं [१-१५] / गाथा: [ ३२ ५९ / ४७-७५ ], निर्युक्तिः [ २२०-२३४ /२१६-२३३], भाष्यं [५-६० ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीदशवैकालिक चूर्णां ४ अ० ॥ १४१ ॥ विगलिंदियावि न जाणीत जहा अम्हे अभिकमणपडिकमणादीणि कुन्वामो तहा पंचिदियावि अव्वसव्वयत्तणेण केइ ण जाणति जहा वयं अभिकमणपण्डिकमणादीणि कुब्वामोत्ति तो किं ते तसा न भण्णंति ?, आयरिओ भगह-सतिषिय सण्णिभावे ते आहारादीसु इंदियत्थेसु सु अभिकमीत अभिलसंतित्ति वृत्तं भवर, अणिट्ठेसु य परिकर्मति, उब्बियंतित्ति वृत्तं भवइ, न पुण तहा एगेंदियाण फुडाणि ताणि अभिकमणपडिकमणादणि लक्खणाणित्ति, तम्हा सिद्धाणि अभिकमणपडिकमणादणि ताणि लक्खपाणि तसाणांति, ते य इमे तसा पचेयं भण्णंति, तत्थ कीडग्गहणण किमियाण, 'एगग्गहणे- तज्र्जाईयाणं गद्दणं भवइ' त्ति न केवलं किमिस्सगस्स, किंतु सव्वेसिं बेइंदियाणं गहणं कयमिति, पतंगगहणेण सम्बेसि चउरिंदियाणं ग्रहणं कर्म, कुंथुपिपलियागहणणं तेइंदिया गहिया, सव्वे नेरइया सब्बे पंचेंदिया सब्वे तिरिक्खजोणिया सच्चे मनुया सब्वे देवा सब्बे पाणा परमाहम्मिया जमेतं सव्वगहणं एवं अपरिसेसनिमित्तं कथं, कहं १, जे एते भणिया ते सच्चे तसा भवंति तओ जहा तिरिक्खजोणि-याणं मेदा भणिता तं० तसा थावरा य, किंतु एते सब्बे तसा भण्णंति, परमाहम्मिया नाम अपरमं दुक्खं परमं सुहं भण्णह, सव्वे पाणा परमाधम्मिया-सुहाभिकंखिणोत्ति वृत्तं भवद्द, अहवा एवं सुतं एवं पढिज्जइ 'सध्ये पाणा परमाहम्मिया' इकिकस्स जीवस्स सेसा जीवभेदा परा, ते य सब्बे सुहाभिकखिणोत्ति दुतं भवति, जो तेर्सि एकस्स धम्मो सो सेसाणंपितिकाऊण सच्चे पाणा परमाहम्मिया, जे एते अभिकमणादिलक्खणा जीवा भणिया एतेसिं ते पुढविका तियाईं पंच कामा छट्टो जीवनिकायो तसकायोति पच्चर, पबुच्चह नाम विविहेहिं पमारेहिं तुच्चर, एस जीवाभिगमो भणिओ, विद्यमानकर्तृकमिद शरीरं आदिमत्प्रतिनियताकारत्वाद् घटवत् । [146] पृथ्व्या दीनांसचेतनता ॥१४९॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy