SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१-१५] गाथा ||32 ५९|| दीप अनुक्रम [३२-७५] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [४], उद्देशक [-] मूलं [१-१५] / गाथा: [ ३२-५९ / ४७-७५ ], निर्युक्तिः [२२०-२३४ / २१६- २३३], भाष्यं [ ५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीशवैकालिक चूर्णां ४ पदजीव. ॥१२७॥ जत्थ ताणि फलाणि सव्वसो गत्थि, तहा जीवस्सवि पुवं अम्भत्थं थणपाणं जं जातस्सेव बालस्स उवएसमंतेरणीव धणं पति अहिलासो भवति, घणाभिलासकरणेण णज्जइ जहा निच्चो जीवोति, धणाभिलासोत्ति दारं गतं । इदाणिं तयाए गाथाए अत्थो भण्णह, तत्थ पढमं दारं सव्वण्णुदित्ता, णिच्चो जीवो, कहं ?, जम्हा सव्वष्णूर्हि एवमुवदिट्ठो, ते य भगवंतो ण तं भासति जस्स पुण्यावरदोसो भवति, भणियं च 'बीतरागा हि सव्वण्णू०' तम्हा निच्चो ततो अरुवी सरीराओ य अण्णोति, सव्वण्णुवदिट्ठत्तत्ति दारं गयं । इयाणिं सकम्मफलभोयणंति दारे, णिच्चो जीवो, कहं ?, जम्हा सर्व कडाणि सुकयदुक्कयाणि कम्माणि अणुभवइ, जति निच्चो न भवेज्जा तो खणविणासिस्स सुकडकडाणं फलाणुभवणं न होज्जा, दीसति य फलमणुमवंतो पच्चक्खमेव, तम्हा सकयफलभोयषेण णज्जर जहा णिच्चो जीवोत्ति, जम्हा णिच्चो तम्हा अरूवी सरीराओ य अष्णोति, सकम्मफलभोयणेत्ति दारं गतं अण्णतं, इयाणि अमुत्तानि दारं, णिच्चो जीवो, कहं १, जम्हा सो अरूवी, दितो आगासं, जहा आगास अमुत्तिमंतं निच्च तहा जीवोवि अमुत्तिमंतो निच्ची भविस्सति, अमुत्तत्तअण्णत्तनिच्चत्ताणि गयाणि || हयाणि कार रओत्ति दारं, कारओ जीवो, कहं?, जम्हा सुभाशुभफलमणुभवइ, दितो वाणियकिसिबलाइ, जहा वाणिजादयो फलभोइणो कतारो, एवं जीवो भोत्ता कारओ, गयं कार ओत्ति दारं, इदाणिं देहवावित्ति दारं, जीवो देहवावी, कहं ?, जम्हा तस्स परिमिए देसे लिंगाणि उबलते, दिहंतो अग्गी, जहा अग्गी जंमि ठाणे वट्टर तंमि चैत्र डहणपयणपयासणादीणि भवंति एवं जीवो जीम चैव परिमिते देसे अपस्थिओ तंमि चैव आकुंचणपसारणादीणि दीसंति, तुम्हा परिमिते देसे लिंगदरिसणेण णज्जइ जहा जीवो देवावी, सरीरमात्रव्यापी एवमात्मा परिमितदेसे लिंगदर्शनादग्निवत्, देहवाबित्ति दारं गतं । इयाणिं चितियाए [132] सर्वज्ञोपदि|टत्वादीनि ॥१२७॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy