SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: वैकालिका प्रत सूत्रांक [१-१५] गाथा ||३२५९|| श्रीदश- इदाणिं बंधपच्चयअभावोत्ति दारं-णिच्चो जीवो, कई ?, बंधपच्चयाभावपसंगा जहाऽज्गास, जम्हा खणविणदुस्स अभावोद निरामय भवति, दिलुतो घडो, जहा अविषट्ठो घडो जलादीणं आहारकिच्चं करेइ,एवं जीवो जइ निच्चोणाणखणे ण विणस्सइ तो अवस्थि- सामयाचूर्णी हि यस्स बंधो मोक्खो य भवइ, अणवस्थियम्स अण्णमि खणे उप्पण्णस्स बंधपच्चयअभावो भवइ, तम्हा निच्चो जीवो, जम्हा यादीनि४ षड्जीव-निच्चो अतो अरूबी सरीराओऽवि अण्णो, नित्य आत्मा बंधप्रत्ययाभावादाकाशवत्,बंधपच्चयअभावोत्ति दारं गतं। इदाणि द्वाराणि ॥१२५॥ विरुद्ध अस्थऽपादुभावेशि दारं, निच्चो जीवो, कह', विणासि दव्वं भवति तंमि विणद्वे विरुद्धस्स पाउम्भावो दीसई, दिद्रुतो 51 16 कट्टछाणादीणि, जहा कट्टछाणादीणि विणासिदश्वाणि तेसि विणासमागच्छंताणं छारईगालाईणि विरुद्धदव्याणि पाउन्मवंति, जहा वा घडस्स कवालाईणि विरुद्धदब्वाणि पाउब्मबंति, एवं जइ जीवस्स विणासे किंचि तारिस विरुद्धदव्वं पाउन रोज्जा तो अणिच्चो होज्जत्ति, जम्हा य णिच्चो अतो अरूवी सरीराओ अण्णो, अविनाशी आत्मा बिरोधिविकारासंभवादाकाशवत्, निचित्तंति दारं गतं ॥ नित्यः आत्मा द्रव्यामत्वादाकाशवत, अरुवित्ता, अण्णतान्ति दारं गतं । इदाणि विड्याए गाहाएट अत्थो भण्णति, तत्थ परम दारं निरामयभाचोनि, कह, जम्हा निरामयो सामयो य भवति, दिडतो घडओ, जहा घडस्स ॥१२५।। राविणहस्सण केणइ संजोगा भवद, एवं जीवोचि जइ खणे उप्पज्जइ विणसह य तओ तस्स अभावीभूयस्स निरामयभावो ण जुत्तो, विज्जमाणो अच्पा निरामयो वा होज्जा सामयो वा, निरामओ-निरोगी भण्णइ,सामयो सरोगी,निरोगो होऊण सरोगो भवइ, सरोगो होऊण निरोगो भवति, तम्हा निरामयसामययोगेण णज्जइ जहा अप्पा णिच्चोति,जम्हा य निच्चो अओ अरूवी सरीराओ अण्णो, निरामयसामयभावोत्ति दारं गतं ।। इयाणि चालकयाणुसरणंति, नानिच्चो जीयो, कह , जम्हा पुवाणुभूतं सरह, दीप अनुक्रम [३२-७५] [130]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy