SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 % प्रत कामगुणा महाबेतानि च सूत्रांक AE + गाथा: ||१२|| प्रतिक्रमणाMW पडिकमामि पहिं कामगुणेहिं सद्देणं । मृ । सूत्रं ॥ एत्थ रचो दुट्ठो वा मूढी वा जाप दुकडेति । ध्ययने पडिकमामि पंचहिं महब्बतेहिं पाणातिपाताओ वेरमण ।। मृ । मूत्रं ॥ तत्थ पाणातिपातो नाम पाणाणं साधुमेरापातिकमेण पातो । मुसाबातो नाम असच्चवयणं, साधूणमधितं तमसच्च, सत्ताहियं असच्चंति चयणाओ, किंच अहिती, जे साधुमे रातिक्कमणंति । अदिमादाणं नाम जं साधूण अणणुणात। मेथुणं नाम अबभचरं, में तच्च जेसि अस्थि ते बंभा, तेहि इत्थिमादिविसय अणायरितं अबंभचरितं । परिग्गहो नाम साधुमेरातिक्कमेण गहो। एसि विरमण विवेगो, साधुमेरातिक्कमणे प दापडिसेवणाए विराधणा, सो य देसे सम्बे य, तत्थ पुण पन्छिसविधाणं, साधुमेराए पडिसेवेतो आराहगो मतो एवं विभासा।। एत्थ पंचसुवि उदयभारेसु बढमाणेण पडिसिद्धकरणादिणा जाब मिच्छामिदुक्कडेति। एत्थ केइ अण्णपि पढंति- पडिकमामि पंचहि आसयदारहिं-मिच्छत्तअचिरतिपमादकसायजोगहि, पंचहि-अणासवदारहिं संमत्तविरति अपमाअकसायित्तअजोगित्तेहि,पंचहिं निज्जरहाणेहिं नाणदंसणचरित्ततवसंजमहिंति। पडिकमामि पंचहिं समीतीहिं ईरियास मितीए । न । सूत्रं । पयत्तवओ पवित्ती समिती, ईरियासमिती गच्छंतस्स । तत्थोदाहरणसूत्र एगो साहू ईरियासमिईए जुत्तो,सकस्स आसणं चलित,वंदति, मिच्छद्दिड्डी देवो आगतो, मच्छियप्पमाणाओ मंडवियाओ IM विउच्वति पिट्टओ हस्थिभयंगति न मिदति,हधिणा उक्विचितुं पाडितो,न सरीरं पेहति, सत्ता मारिज्जिहित्ति जीवदयापरिवतो, RAN अहवा अरहणो समितो,असमिओ देवताए पादो छिण्णो,अण्णाए संधितो मासासमितीए-एगो साहू गगररोहगे भिक्खस्स ट्रिनिग्गतो, कढगे हिंडंतो पुच्छितो- केवइया आसा हत्थी एवमादि, मणति-न मुह आणामो समायजोगवक्वित्ता, किह हिंडता दीप अनुक्रम [११-३६] ॥ ९३॥ % (99)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy