SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सूत्रांक + गाथा: ||१२|| & प्रतिक्रमणाजयो, संठाणाणि विवेचयति, सथ्वदब्बाणं संठाणं चितेति, जथा लोए सुपतिट्ठासंठिते अलोए सुसिरगोलकसंठिते नरगा हुँडस- धर्मध्यानं ध्ययने ठिता एवं सम्बदव्याणं । एत्थ इमाओ चउहंपि कारगगाथाओ-पंचत्थिकाए आणाए, जीवा आणाए छबिहे । विजए जिणपण्णते, धम्मज्झाणं रियायइ ॥१॥ इहलोइए अवाए, तधा य पारलोइए । चितयंतो जिणक्खाए, धम्मज्झाणं झियायती ॥ २ ॥ इहलोइयंटू अवार्य, वितियं पारलोइयं । अप्पमत्तो पमत्तो बा, धम्मज्झाणं झियायती ।। ३ ।। सुभमसुभं अणुभावं कंमविवागं विवागविजयंमि । | संठाण सम्बदव्ये जरगविमाणाणि जीवाणं ॥४॥ देहादीयं परीणाम,नारगादीसुणेकधा । लेस्सातिगं च चिंतति, विवागं तु शियायती ॥५॥ मुभाण असुभाणं च, कमाणं जो विजाणती । समतिण्णाणप्पामणं, विवागं तु लियायती ॥ ६॥ पंचासवपडिवि-1 रओ चरिचजोगमि परमाणो उ । सुत्तत्थमणुसरतो धम्मज्झायी मुणेयब्यो ।। ७॥ तेजोपम्हासुकालेसाओ तिणि अण्णतरि गाओ। उववातो कप्पतीते कप्पमि व अण्णतरगमि ॥८॥ धम्मज्झाणं झियायतो, सुक्कलेसाए वरती । विक्किडगंमि ठाणमि, दि सचरिची सुसंजतो ॥ ९॥ एवं पम्हालेसाए मज्झियगंमि ठाणंमि,तेऊलेसाए कणिढगंभि ठाणमि । कोवनिग्गहसंजुत्तो, मुक्कलेसाठी 12पुरंजितो । धम्मशाणं शियायतो, देवयनं निगच्छती ॥१०॥ ति, एवं माणमायालोभनिग्गहेऽवि, एवं पम्हाएवि,तेऊएवि लेसाए 1121 इमाओ पुण से चत्तारि अणुप्पेहाओ,तं०-अणिचताणुप्पेहा एवं असरणता०एगत्तासंसाराणुप्पेहा, संसारसंगविजयनिमित्तमाणिच्चता-५ 1 णुप्पेहमारभते, एवं धमे थिरतानिमित्तं असरणगतं, संबंधिसंगविजयाय एगले,संसारुद्वेगकारणा संसाराणुप्पेहं । लक्खणााण इमा-IM॥८५ माणि चचारि-आणाई निसग्गरुई मुत्तरुई ओगाहरुई,आणाई तित्थगराणं आणं पसंसति निसग्गरुई सभावतो जिणप्पणीए भावे रोयति सुत्तरूई- सुत्तं पढ़तो संवेगमावज्जति, ओगाहणारुई गयवादभंगगुबिलं सुत्तमत्थतो सोतूण संवेगमावन्नसद्धो झायति । आलेवणाणि | दीप अनुक्रम [११-३६] (91)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy