SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक म. दीप अनुक्रम [६३-९२] "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) अध्ययनं [६], मूलं [सूत्र / ६३-९२ ] / [ गाथा - ], निर्युक्ति: [ १६५२-१७१९/१५५५-१६२३], भाष्यं [ २३८-२५३ ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत्याख्यान चूर्णिः ॥३१४॥ .. तं प्रमाणं, ते अस्स तणगा आगारा छलणा सा अणुवउत्तस्स, एवं अनेसुबि पच्चक्खाणेसु णायच्वं । तं पञ्चक्खाणं कयमवि इमेहिं कारणेहिं सुद्धं भवति, तं० फासिय० ।। १६९० ॥ तत्थ फासियं च फासियं नाम जदि सो कालो अभग्गपरिणामेण अन्तं णीयो भवति, फासिय नाम जं अंतरा न खंडेति असुद्धपरिणामो वा अन्तं नेति १ पालियं पुणो पुणो पढिजागरमाणेणं जदा तेणं महुरावाणियतेणं निसह पुस्तोक्खेवतो संमं अणुपालितो पच्छा निरंतरेणं पीती जाया उपसंहारो, चितिएणं ण पालितो एवं जो पुणो २ पडिजागरति तेण तं पालियं २ सोभितं नाम जो मत्तपाणं आणेता पृथ्वं दाऊणं सेसं भुजति दायव्वपरिणामेण वा जदि पुण एक्कतो मुंजति वाहेण सोहियं भवति ३ पारियं च तीरियं च पारियं नाम जदि पुत्रमेत्तए पच्चक्खाणे जेमेति, ताहे पारं नीतं णो वीरिगं, तीरियं पुण जं पुणेऽवि मुहुत्तमेतं अच्छति असणं निरुंमति ४ किट्टियं जदि जमणवेलाए उकिचेति, जहा भए अनुगं पच्चक्खायन्ति, तुण्डिक्करणं भुजंतेणं ण कडियं भवति, एवं सम्बेहिं आराहियं अणुपालियं भवति ५ अनुपालियं नाम अनुस्मृत्यानुस्मृत्य तीर्थकरवचनं प्रत्याख्यानं पालियर ६ ।। खाण के गुणा, ( १६९१) आसवदाराणि पिडियाणि विमाणि ठतियाणित्ति भणितं होति, जीवस्स कम्मर्वधत्तार परिणममाणाण पोग्गलाण आगमो आसवो तस्स दाराणि आसवदाराणिति, आसवदारेहिं पिहितेहिं जा अज्झवसायतन्हा सा वोच्छिण्णा भवति, तण्हाए वोच्छिष्णाए प्रशमो भवति, अतुल मावे णरिथात्त भणियं होति एवं यदासी प्रशान्तो भवति । तदा तस्स पसमवसेणं अतुलं सुद्धं भवति, तेण ण दिट्ठीमोहो घुत्रो भवति, तेण पच्चक्खाणं सुद्धं भवति चशब्दाच्च सुद्धे (320) शुद्धिकारणानि प्रत्याख्यानगुणाः ॥३१४॥
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy