SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत मत्राक प्रत्या-15आहणाहित्ति, तेण आहजओ, मओ, गहितो, धाराणं पीओ, पुच्छिओ-को ते सक्षी, पोडासामिएण भणितं-तस्स चेच पुचो | 31 द्वितीयख्यान सक्खी, तण दारएम भणित-सच्चमेतंति तुट्ठा दंडो य से मुको । परलोए सच्चबयणेण जथा सच्चमासा सुरा, तथा जयणं करेज्ज्जा, चूर्णिः जदिवि गिही अणियत्तो, पिच्चं भयकोहलोहहस्सैसु । णातिपमत्तो तेमुवि ण होज्ज अंकिीचभणिओ य ||१| राकिंतु बुद्धीए णिउणं भासेज्जा उभयलोगसुविसुद्धं । सपरोभयाण जं खलु ण सम्वहा पीडजणगं तु ॥२॥ लातं च सच्चं पंचतियारविसुद्धं अणुपालेतलं, त० सहसा अन्भक्खाणे इत्यादि, सहसा मणति-सुमं चोरो पारदारिओ रायावगा-16 रित्ति, तं च अण्णेण सुतं खलपुरिसेणं, सो वा इतरो वा मारेज्ज वा दंडेज्ज बा एवंगुणोसिति, भएणं अप्पाणं वा तं वा सयण | वा विहावेज्जचि, तम्हा पुव्वं बुद्धीए पेहेत्ता ततो वकमुवाहरेशा रहस्तम्भक्खाणं, रहस्स मन्तेंताण भणति-एते इमं वा २ रायावगारित्तणं वा मतेतीति इत्येवमादि, तनिमित्तं जा विराहणा २। मोसोवदेसो नाम मोस उवादिसति, जहा पवंचमोसभासणे 18 पगार दंसेतित्ति, मोसोवदेसे उदाहरण-एगेण चोरेण खत् खणिय पंदियावत्तेहि, वितियदिवसे तत्व लोगो मिलितो, चोरकम्म पसंसति, सोवि तत्थेव अच्छा, तरथ एगो परिब्बायगो भणति-किं चोरस्स मुक्खत्तण पसंसह, वाहे चोरेण विरहे सो परिवाओ पुच्छिओ कई मुक्खो, ताहे भणति-एवं करेंतो वझज्ज मारेज्ज वा, उपाएणं तं कज्जति जेण जीविज्जत्ति, को उबाउति , अहं | कहेमि, केरार्ड दाणमग्गणवाउल अच्छिन मग्गेज्जाहि, ताहे सो बाउलसणेणं पडिवयर्ण तव ण देहिति ताहे कालुद्देसे दाणग्गहण ॥२८६॥ जबाउल चेष प्रतिदिषसं भणेग्जासि-देहितं ममं देहि त मर्मति बहुजणेणं बहुसुर्य, जाहे भणति-ण किचि घरेमि ताहे मए सक्खिला उवदिसिज्जाहि, एवं करणे ओसारिओ दवावितो य । सवारमंतभेओ जो अपणो भज्जाए सहजाणि रहस्सिपमोल्लियाणि ताणि KESARSASEAL दीप अनुक्रम [६३-९२] N (292)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy