SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 स्वल ख्यान प्रत सत्राका प्रत्या- 18 उवगूढो य, पडिवक्खनिग्गहं कातुं भणिओ-कि ते बरं देमि, तेण णिरुज्झमाणेणापि पबज्जा चरिता, पव्वहतो, एवमादि । दिइहलोगे, परलोगे सुदैवत्तसुमाणुसत्तदीहाउयादिणो उदाहरणं उत्ररि भणिहिति । जयणाए य वट्टितब्ब-परिसुद्धजलग्गहणं प्राणातिचूर्णिः दास(गोम)गधण्णादियाण य तहेव । गहिताणवि परिभोगो विधीए तसरक्खणढाए॥शा एवं सो सावगो थूलगपाणा-1 विरमणं Re18| तिवातातो णियत्ति कातुं पंचतियारसुद्धमणुवालेति, गुणवेयालो नाम परिमाण, पच्छा ण समायरियया ॥ के अतियारा ?, पंच-बंधो बहो छविच्छेदो अतिभारो भतपाणवोच्छेदो | बंधो दुविहो-दुपदाण चतुष्पदाणं च, अडाए अणहाए य, अणढाए ण वट्टति, अट्ठाए सावेक्खो णिरवेक्खे य, जिरवेक्खो णिच्चलं धणितं बज्झति, साविक्खो ज संचरपासएण आली-18 Xो वणगादिसु य ज सकेति मुंचितुं वा दामगठिणा, एवं चतुष्पदाणं, दुपदाणं दासी वा चोरो वा पुनो वाण पतओ तेण सविकमाण || तं बंधेतव्वाणि रक्खितब्वाणि य जथा अग्गिमयादिसु ण विणस्संति, तारिसयाणि किर दुप्पयनउप्पयाणि सावएण गेण्हितवाणि जाणि अबद्धाणि चेव अच्छंतीति । बहोवि तहेब, अणडाए हिरवेक्खो णियचेणं, साविक्खो पुछ भीतपरिसेण होतब्ब, जदि ण करेज्जा ताहे मम मोत्तूण गलिताए(लताए)दोरेग वा, एवं दो तिमि बारे तालेज्जा एवमादि विभासणं । छविच्छेदो अणडाए तहेव | #णिरवेक्खो हत्थपायकपणणक्खाणं णियत्ताए, साविक्खो गंड वा अरतिं वा छिदज्जा दहेज्ज वा, चतुप्पदो कण्णे लंछिज्जति | एवमादि विभासा । अतिभारो ण आरोवेतब्बो, पुर्व ताव एवं जा बहणाए जीविता सा मोत्तवा, अहण होज्जा 'अण्णा. जीविता दुपए जथा सतं उक्खिवेति अयारेति एवं वाहिज्जति, बइल्लादीणं जथा सामावियाओवि भराओ ऊपओ कीरति, हल- २८४॥ सगडेसुचि पेलाए मुयति, आसहत्थी सुवि एस विधी। भत्तपाणयोच्छेदोण कातब्बो, तिक्खछुहाए वा मरेज्जा, ताहे अण दीप अनुक्रम [६३-१२] Xks ... श्रावक-व्रतानां अतिचाराणां वर्णनं क्रियते (290)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy