SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत प्रत्याख्यान चूर्णिः HEIG [सु.] ॥२७९॥ हैणीसंक०, ५ देसे जथा थोवेर्ण पाणियमग्गेण तलायं भिज्जति एवं जो संकं करेति सो विणस्सति, जथा वा सो वेज्जापायो, | वेज्जाए मासा, तेहिं परिभज्जिता, अंधकारे लेहसालीगता दो पुत्ता पियन्ति, एगो चिंतेति-एताओ मच्छिगाओ, तस्स संकाए अतिचाराः | वग्गुली वाधी जातो, मतो य, वितीओ चिंतेति-ण मे माया मच्छिया देइत्ति, सो जीवितो, एते दोसा, अहवा अंडगणातं तदाहरणं माणितव्वं । कंवा ण कातण्या, जथा इमोवि सरक्खधम्मो तच्चन्नियधम्मो अस्थि एवं साधुधम्मो, तोवि सो चुकति, जथा सो मंडि-181 सुणओ । अहवा राजा आसेणं कुमारामच्चो य अवहितो, अडविं पविट्ठो छुहापविद्धा वणफलाणि खायंति, पडिणियत्ताणं राया चिंतेति-कोंडगपूर्वगमादीणि सवाणिवि खामि, आगता दोषि जणा, रायाए सूता भणिता-जं लोके पसरति तं रंधेहत्ति, तेहिं रखें, | उवट्ठविर्य च रनो, सो राया पेच्छणायदिट्ठतं करेति, कप्पडिया बलिएहिं धाडिअंति, एवं मिट्ठस्समागासो होहितित्ति कणकुंडमंडगादीणि खइताणि, तेहिं सूलेण मतो । अमच्चेण चमणविरेयणाणि कताणि, सो आभागी भोगाणं जातो, इतरो विणडो ॥ वितिगिच्छाए सावओ गंदीसरदीवगमणं मित्तआपुच्छण, विज्जाए दाणं, साहणं, मसाणे तिपायसि कयंसि कजं, हेट्ठा इंगाला, खाइरो य मूलो, असतं वारे परिजवेत्ता पादो छिज्जति, एवं बितिओ, वतिये पच्छिण्णे आगासे बच्चति । केहि भणंति-कट्ठसतं सिककपादाण कातूणं एकेक पादं एकस्मि वारा परिजवेउं छिज्जति, एवं अट्ठसतेणं वाराहि अट्ठसत पादाणं छिदितवं, तेण साला | विज्जा गहिता, कालचाउद्दसि रति मसाणे साथेति, चोरो य णगरारक्खिएहि परमंतो मसाणमतिगओ, वेढेतूण ठिता पभाते | प्पिहितित्ति, सो य भमंतो तं विज्जासाधगं पेच्छति, तं पुच्छति सो चोरो, सो भणति-विज्ज साहेमि, केण ते दिण्णा, सा दीप अनुक्रम [६३-९२] BRECIPROPERA ॥२७९ (285)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy