SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] + || गाथा || दीप अनुक्रम [३७-६२] “आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि :) अध्ययनं [५], मूलं [सूत्र / ३७-६२ ] / [गाथा-], निर्युक्ति: [ १२४३ - १६५१ / १४१९- १५५४], भाष्यं [ २२८-२३७] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 कायोत्सर ध्ययनं सूत्र ॥२६८५॥ ३२ सूत्र सूत्र पूर्णति इमं देवसियं पडिकंतं पक्खियं पडिकमा वेह, ताहे पविखयं पडिकमणंसि कडिज्जति कड्डिता मूलगुणउत्तरगुणेहिं जं खंडितं विराहितं तस्स पच्छिचनिमित्तं विष्णि उस्साससताणि काउस्सग्गो की रति, पारिते उज्जोयकरन्ति, औवविट्ठा मुहणतगं पडिलेहेता बंदति, पच्छा पक्खियं विणयाइयारं खार्मेति चितिए, जथा राया जाणामावि पूसमाणएवं एवं इमेवि सीसा कालगुणसंधर्व करेति । पियं च जं मे हट्टाण० सच्चं सोभणो कालो गतो अण्णोवि एवं चैव उबट्टितो, गुरूवि भणति साधूर्हि समं, ततिए खमावितावबोधिताणं चेहयवंदणं च साहूवंदणं च निवेदेति, इच्छामि खमासमणी ! पुवि चेतियातिं वंदित्ता इत्यादि कंठं णवरं समाणा-बुडवासी वसमाणा गावविगप्पविहारी, आयरिओ भणति अपि वंदामि । चउत्थे अप्पगं गुरुसु णिवेदेति, तत्थ जो अविणओ कतो तं खमावेंति- इच्छामि खमासमणो! तुज्झ संतियं अहा- कप्पं०, आयरिओ भणति-आयरियसंनियं, अहवा गच्छसंतियंति, पंचमे भमंति--जं विषएह तं इच्छामि सव्वं, इच्छामि खमासमणो! कताई च मे कितिकमाई जाव तुम्भण्डं तवतेयसिरीए हमाओ चाउरंत संसारकंताराओ साहस्थं णित्थरिस्सामोतिक सिरसा मणसा मत्थएणवंदामोचिकटड, गुरू आह-आयरिया णित्थारगा, ससाणवि सव्वेसिं साहूणं खामणवंदणगं पढमगं, जाहे अतिवियालो वाघावो वा ताहे सत्तण्डं पंचण्डं तिण्डं वा । पच्छा देवसिय पडिकमंति । पडिकंताणं गुरुसु बंदिएस बङ्गमाणिगाओ तिष्णि धुतीओ आयरिया भणंति, इमे य अंजलिमउलियहत्थया एकेकाए समत्ताए णमोकारं करेंति, पच्छा सेसगावि भणन्ति । तावसं ण सुत्तपोरुसी वि य अत्थपोस्सी, धुतीओ भष्णति जीसे जत्तियाओ । एवं चैव चातुम्मासिएवि णवरं इमो विसेसो- चाउम्मासिकाउस्सग्गो पंच सताणि उस्सासाणं, संवत्सरिए च असहस्स उस्सासाणं, एस विसेसो, चाउम्मा सियसंचच्छरिएस सन्देहिं मूलउत्तरगुणाण (271) क्षामणा विधिः ॥२६५॥
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy