SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति: [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 सूत्र गाथा|| कायोत्सर्गा तिष्णि गिलाणथेरादीणं अगणी वा वास वा महिया वा महाबातो वा सागारितं वा मसगा वा अणधियासतो वा असमत्थो कायोत्सगेध्ययन । ट्र होज्जा ताहे उबविट्ठोबि करेति, ते पुण णिवण्णो करेति, तं किल नियमा असमस्थचणेणं जावतिओ उहितओ सक्केति कातुंटू सावतिए तथा करेति, सेसे उवविठ्ठो करेति, जत्तिए सक्केति उबेडो कातुं तेत्तिकं करति, सेसे असमत्थो संविहो करेति, एवं विभा-IN I२५०॥ व्याख्या सज्जा । तत्थ पढभो सरीरेग निसण्णो भावस्तु धर्मशुक्लध्यायीति, द्वितीयस्तु यथाठितो, एवं तृतीयः, जदि णिसण्णो ण तरिति | ताहे असहू णिवण्णोवि करेज्ज काउस्सग्ग, णिवण्णस्सवि जहा उत्थियस्स तिणि गमा इति । एवं णामणिप्फष्णो किल गतो नाला इदाणिं सुत्तालाचगनिष्फणस्स अवसरः इत्यादिचर्चः पूर्ववत् । एत्थ पुण इमं सुत्त 'करेमि भंते सामाइयं वोसिरामित्ति, एतस्स वक्खाणं जथा सामाइए ॥ आह-वेलं वेलं करेमि भंते! सामाइयंति एत्थ पुणरुत्तदोसो न', उच्यते, यथा वैद्यः विषघातादिनिमित्त येलं वेलं ओमंजणादि करेति मतपरियणादि च, जहा बा भत्तीए गमो णमोत्ति,न य तत्थ पुणरुत्तदोसो, एवं एसोऽवि रागादिविसघातणत्थं संवेगत्थं सामाइयपस्थितो अहंति परिभावणत्थं एवमादिणिमित्र पुणो पुणो भणतिति ण दोसो, महागुण इति । अथ करेमि भंते! इत्यायुक्त्वा कायोत्सर्गाध्ययनप्रथमसूत्रमिदमारभ्यते-इच्छामि ठाइतुं काउस्सग्गं,इच्छामीत्यात्मानं P | निर्दिशति, स्थातुं आसितुं, कायोत्सर्गो भणितः, अनेन इच्छापूर्वकं करणं दर्शयति, न तु पलाभियोगादिना इत्यादि भाष्यं । २-सूत्र अथ किमर्थ कायोत्सर्गकरणमित्याह- जो मे देवसिओ अतियारो जाव मिच्छामि दुक्कांति एतस्स अत्था जथा पडिक्कमणे, पुणो भणण अनुसरणापर्थ । तस्स उत्तरीकरणेण० सुत्त । तस्स आलोइणिदियपडिक्कतस्स अतियारस्स ट्री | उत्तरीकरणादिणा पावाण कम्माण निविषातणट्टाए ठामि काउस्सग्ग, उत्चरकरणं णाम तस्स पुन आलोयणादि कतं, इमं पुण दीप अनुक्रम [३७-६२] kट (256)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy