SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सूत्रांक + गाथा: ||१,२|| प्रतिक्रमणायग्गिते सच्चे राई पढति, रत्तिएणवि अणुवहाँण सुपडियाम्गितेण पाभानियममुद्धे उदिढ दिवसतोऽपि पढति, कालचउके अग्गह-लकालग्रहर्ष ध्ययन कारणा इमे-पादोसियं न गण्हति असिवादिकारणतो ण सुज्झइ वा, अडरत्तियं न गेष्हति कारणतो न सुज्ञति वा, पादोसिएम ॥२३७॥ वा सुपडियग्गितेण पढंतित्ति न गेण्हति. बरतियं कारणता ण गिष्ईति ण सुज्झति वा, पादोसियअड्डरत्तिएण वा पतित्ति ण गेण्हति, पाभातियं ण गेहंति कारणतो न सुज्झति वा । इदाणिं पाभातियकालग्गणविहिं पत्नेयं भणामि-पाभाइय०॥१४९५॥ पाभाइयंमि काले गहणविधी पट्टवणविही य । तत्थ गहणविधी इमाणवका०॥ भा. २२४ ॥ दिवसतो सज्झायविरहिताण प्रदेसादिकहासंभववज्जण8 मेधावितराण य विभंगवज्जणढाए, एवं सम्बेसिमणुग्गहणट्ठा णव कालग्गहणकाला पाभातिए अणुअण्णाता, अतो णवकालग्गहणवेलाहिं सेसाहिं पाभातियकालम्गाही कालस्स पडिकमउ, सेसापि तवेलं उवउत्चा चिट्ठति, कालस्स तं बेलं पडिकमंति वा ण वा, एगो णियमा ण पडिकमति, जदि छीतरुतादीहि ण सुज्झिहिति तो सो च्चेव वेरत्तिओ पडिजम्गितो होहितित्ति, सोवि पडिकतेमु गुरुस्स कालं निवेदेचा अणुदिते सूरिए कालस्स पडिकमते, जदि घेप्पमाणेण णब वारा उबहतो ई कालो तो णज्जति जहा धुवमसज्झाइयमस्थिति ण करोति सज्झायं, पापबारम्गहणविधी इमो 'संचिक्खि तिणि छीतरुणाई' ति, अस्य व्याख्या-एक० ।। २२५ मा.॥ एगस्स गिण्हतो छीतरुतादीहिं हते संचिक्ख तित्ति ग्रहणा बिरमतीत्यर्थः, पुणो गिहंति, एवं तिष्णि वारा, ततो परं अण्णो अणमि थंडिले सिणिण वारा, तस्सपि उबहते अण्णो अण्णमि थीडले, तिडं असतीए दोणि जणा नववाराओ पूरंति, दोण्हयि असतीए एको चेव नवसाराओ पूरेति. डिलेमुवि अववादो, दोसु वा एकमि वा| गव्हंति । 'परबयणे खरमादि 'ति, अस्य व्याख्या-चोदेति चोयग आह-जदि रुदितमणिद्वे कालवहो ततो खरेण रडित | दीप अनुक्रम [११-३६] AGRAM (243)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy