SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཙྪིནྡྲིཝཱ ཎྜཔྤཡྻལླཱཡྻ + गाथा: [११-३६] अध्ययनं [४] मूलं [ सूत्र / ११-३६ ] / [ गाथा-१,२३, निर्युक्तिः [१२४३-१४१५/१२३१-१४१) आयं [२००-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रतिक्रमणा ध्ययने ॥२३०॥ "आवश्यक" - मूलसूत्र -१ (निर्युक्तिः + चूर्णि :) ], गुरू सामाrयं करेता वोसिरामिति भणित्ता ठिता उस्सग्गं ताहे पुब्वद्विता देवसियातियारं चितेंति, अण्णे भणति वाहे गुरू सामाइयं करेति ताहे पुव्यडियावि तं सामाहयं करेंति, सेसं कंठं जो होज्ज० | १४६४ ॥ परिसंतो प्राघूर्णकादि, सोपि सज्झायज्ञाणपरो अच्छति, जाहे गुरू ठंति ताहे तेऽवि बालादिया ठंति । एतेण विधिणा- आवासं० || १४६५|| जिणेहिं गणधराणं उचदिई, ततो परंपरएण जाव अम्हं गुरुवदेसेण आगतं तं का आवस्सगं अण्ण तिष्णि युतीओ करेंति, अहवा एगा एमसिलोइया बितिया बिसिलोइया तझ्या तिसिलोइया, तेसिं समत्तीए कालवेलपडिलहणविधी हमा कातव्या, अच्छतु ताव विही, इमो कालभेदो ताब बुच्चति दुविधो० ॥। १४६९ ॥ पुव्वद्धं कंटं जा अतिरित्तवसही बहुकप्पडिगसेविया य सा धंघसाला, ताए णितअतिताणं घट्टणपडणादि वाघातदोसो सडकहणेण य वेलातिक्कमदोसो एवमादि। बाघाते || १४७० ॥ तस्मि वाघातिमे दोणि जे कालपडियरगा ते णिग्गच्छति, तेर्सि ततिओ उवज्झायादि दिज्जति, ते कालग्गाहिणो आपुच्छणं संदिसावर्ण कालपवेदणं च सव्वं तस्सेच करेंति, एत्थ गंडगदितो न संभवति, इतरे उवत्ता चिठ्ठति, सुद्धे काले तस्सेव उवज्झायस्स प्रवेदिति, ताहे डंडधरगो बाहि कालपडियरगो चिट्ठति, इतरे दुयगादिवि अंतो पविसंति, ताहे उवज्झायरस समीवे सच्चे जुगवं पट्टवेंति, पच्छा एमो गीति, दंडधरो अतीति तेण पडुविते सज्झायं करेति, 'निब्वाधाते' पच्छद्धं, अस्यार्थः- आपुच्छण० ॥ १४६८ ।। निव्वाघाते दोणि जणा गुरुं पुच्छंति कालं वेच्छामो ?, गुरुणा अन्मणुष्णाता कितिकंमंति चंदणं कातुं डंडगं घेतुं उवउचा आवस्तिमासज्ज करेंता पमज्जता य गच्छंति, अंतो जदि पक्खुति पति वा वत्थादि वा बिलग्गति कितिकम्मादि किंचि विवई करेंति तो कालवाघातो, (236) आवश्यकविधिः कालग्रहणं ॥२३०॥
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy