SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] + गाथा: ॥१,२॥ दीप अनुक्रम [११-३६] “आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:) अध्ययनं [ ४ ], मूलं [सूत्र / ११-३६] / [गाथा - १, २] भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 निर्युक्तिः [ १२४३-१४१५/१२३१-१४१८], प्रतिक्रमणापंसुवरिसं मंसरिसं रुधिरवरिसं केसत्ति वालवरिसं, आदिकरणा सिलावरिसं रउग्घातपडणं च एतेसिं इमो परिहारो-मंसरुधिरे ध्ययने ॥ २२० ॥ अहोरचं सज्झाओ न कीरति, अवसेसा पंसुमादीया जचिरं कालं पडंति तेत्तियं कालं सुतं नंदिमादीयं न पति, पंसुरओग्धाताण इमं वक्खाणं- पंसू अच्चि० गाहा ।। १४२९ ।। धूमागारो आपांडरो रओ, अचित्तो य पंसू भण्णति, महास्कंधावारगमनसमुद्भूत व विसापरिणामतो समता रेणुपतना रउग्घातो भण्णति, अहवा एस रओ, रओवरघाओ पुण पंसुरिया भणति, एतेसु वातसहितेसु निव्वातेसु वा सुत्तपोरिसिं न करेंति । किं चान्यत्-साभावि० || १४३० || एतेसु पंसुरउग्धाता साभाविगा हवेज्ज असामाविगा वा, तत्थ असाभाविगा जे निग्घात भूमिकंपचंदोवरागादिदिव्वसहिता, एरिसेसु असाभाविक्रेसु कते उस्सग्गे ण करेंति सज्झायं, सुगिम्हएत्त जदि पुण चेत्तसुद्धिपक्खदसमीए अवरण्हे जोगं निक्खिवंति, दसमीओ परेण जाब पुण्णिमा एत्यंतरे तिष्णि दिणा उबराउवरिं अचित्तरउग्घातावणं काउस्सग्गं करेंति तेरसिमादिसु वा तिसु दिणेसु तो सन्भाविके पडतेवि संवच्छरं सज्झायं करेंति, अह तुस्सग्गं न करेंति तो साभाविकेवि पडते सज्झायं न करेंति । उप्पातंति गतं । "इदाणिं सादिवित्ति, सह देवेण सादेवं, दिव्बकृतमित्यर्थः । गंधव्व० | १६ | ३१ || गंधव्वनगरविउच्चणं दिसाडाहकारणं विज्जुभवणं उक्कापडणं गज्जितकरणं जूवगो वक्खमाणो जक्खालित्तं जक्खुद्दिसं आगासे भवति, एत्थ गंधव्वनगरं जक्खुद्दित्तं च एते नियमा दिव्यकता, सेसा भवणिज्जा, जतो फुडं न नज्जति तेण तेसिं परिहारो, एते गंधव्यादिया सव्वे एक्कं पोरिसिं उवहणंति, गज्जितं दो पोरिसीओ उवहणति । दिसिदा० ।। १४३२ ।। अन्यतमादिसि महानगरं प्रदीप्तमिवोद्योतः किंतु उपरि प्रकाशमधस्तादंधकारः ईदृग् छिनमूलो दिग्दाहः, उक्कालकखणं सदेहवण्णरेहं करेंति जा पडति सा उक्का, (226) ओत्पाता स्वाध्याकिं ॥२२० ॥
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy