SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सूत्रांक [सू.] + गाथा: ||१२|| प्रतिक्रमणा डाथोचोऽवसेसगो उद्देसगो अज्झयणं चा ता पोरुसी अतिवच्चिसु ता अहवा सज्झाय कालवेला व सग्बादि, जो आउडियाए सज्झायं संयमोपचाध्ययनकरेति सो णाणादिहीणो भवति, अणायारत्थो य देवताए य छलिज्जति संसारे व दीहकालं अणुपरियति, पमादणवि करेंतोडू टतिकमस्याछलिज्जति च्चेव, दुक्खं संसारे य अणुभवति ।। तत्थ जे तं संजमोवघातियं तं इमं तिविहं माध्यायिक ॥२८॥ 8. महिया य० ॥१४२४ ॥ पंचविहस्स य असज्झाइयस्स कं कह परिहरितवमिति तप्पसाहगो इमो दिट्टतो- दुग्गाति. दिएगस्स रण्णो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णदा तेहिं अच्चंतविसमं दुग्गं गहितं, तेसिं तुट्ठो राया इच्छित नगरे पयार मादेति. ते किंचि असणादिकं पस्थादिगं वा जणस्स गेहंति तस्स बेतणय सर्व राया पयच्छति । एकोण० ॥ १४२६ ।। तसि । हा पंचण्डं पुरिसाण एपेण राया तोसिततरो, तस्स गिहावणरस्थासु सव्वत्थ इच्छियपयारं पयस्छति, चउर्जा रत्थासु चेव इच्छितप यारं पयच्छति, जो एते दिण्णपयारे वा आसादेज्ज तस्स राया दंडं करेति, एस दिट्ठतो, इमो उपसंहारो- जया पंच पुरिसा तथा पंचविहं असज्झातियं, जथा सो एगो अब्भहिततरो पुरिसा एवं पढम संजमोवघातिय, सर्व पाप सादिज्जति, तमि वहमाणे ण सज्झातो व पडिलेहणातिका काइया चेट्ठा कीरति, इतरेसु चतुसु असज्झाइएसु जथा ते चतुरो पुरिसा रत्थासु व अणासाय|णिज्जा तथा तेसु सज्झाओ चेव ण कीरति सेसा सव्वा चेट्ठा कीरति,आवस्सगादि उक्कालियं पढिज्जति । महियादितिविहस्स संजमोवघातियस्स इमं वक्खाणं मा॥२१८॥ महिया०॥ २२० भा०॥ महियत्ति धूमिका, सा य कत्तियमग्गसिरादिसु गम्भमासेसु भवति, सा य पडणसमकालं चला सुहुमत्तणतो सव्वं आउक्काइयभावितं करेति, तत्थ तस्कालसमं चब सब्बावि चट्ठा णिरुम्मति । ववहारसचित्तो पुढविक्कायो | दीप अनुक्रम [११-३६] (224)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy