SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (४०) सूत्रांक [सू.] + गाथा: ॥१२॥ अनुक्रम [११-३६] "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) आयं [२००-२२७] अध्ययनं [४] मूलं [ सूत्र / ११-३६ ] / [गाथा-१,२], निर्युक्तिः [१२४३-१४१५/१२३१-१४१८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रतिक्रमणा ध्ययने ॥२१४॥ गिलाणस्स न करेसि ?, भणइ तुमं कीस तु न करेसि ?, आयरिओ भगति तुमं आलसिओ, सो भणति तुमं चेव आलसिओ इत्यादि २५ सेहे रातिणियस्स कहे कहेमाणस्स इति एतंति बत्ता भवति आसातणा २६ सेहे रातिणियस्स कहं कहेमाणस्स णो सुमणसे भवति आसातणा २७ सेहे रातिणियस्स कह कहेमाणस्स परिसं भेत्ता भवति आसातणा सेहस्स २८ सेहे रातिणियस्स कह कहेमाणस्स कहं अच्छिदित्ता भवति आसातणा २९ सेहे रातिणियस्स कहं कहेमाणस्स तीसे परिसाए अणुट्ठिताए अभिण्णाए अवोच्छिण्णाए अब्बो गडाए दोब्बंपि तच्चपि तमेव कहं कता भवति आसातणा ३० सेहे रातिणियस्स सेज्जासंधारगं पादेन संघद्वेता हत्थे अणणुण्णवेता गच्छति आसातणा सेहस्स ३१ सेहे रातिणियस्स सेज्जासंधारगंसि चिट्टित्ता वा णिसीतिचा वा तुम ट्टित्ता वा भवति आसातणा ३२ सेहे रातिणियस्स उच्चारणे वा समासणे वा चिट्टित्ता वा निसीतित्ता वा तुयट्टित्ता वा भवति आसातथा सेहम्स ३३ ॥ अहवा सूत्रोक्तानां आसातणाए, तेत्तीस पडुच्च इत्यर्थः, ताओ य इमाओ सुरोणेव भण्णंति, तंजथा-अरहंताणं आसातणाए १ सिद्धाणं आसातणाए २ आपरियाणं आसातणाएं ३ उवज्झायाणं आसातणाए ४ साहूणं आसातणाए ५ साहृणीणं आसातणाए ६ एवं सावयाणं ७ सावियाणं ८ देवाणं ९ देवीणं १० इहलोगस्स ११ परलोगस्स १२ केवलिपण्णत्तस्स धम्मस्स १३ सदेवमणुयासुरा लोगस्स १४ सव्वपाणभूतजीव सत्ताणं. १५ कालस्स १६ सुतस्स १७ सुतदेवताए १८ वायणायरियस्स० १९ जं वाइर्द्ध २० विच्चामेलियं २१ हीणक्खरियं २२ अच्चक्खरियं २३ पयहीणं २४ घोसहीणं २५ जोगहीणं २६ विणयहीणं २७ दुहु दिपणं २८ दुदु परिच्छितं २९ अकाले कती (220) अर्हदादी नामाशातनाः ३३ ॥ २१४॥
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy