SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] + गाथा: ॥१२॥ दीप अनुक्रम [११-३६] अध्ययनं [४] मूलं [ सूत्र / ११-३६ ] / [ गाथा-१,२३, निर्युक्तिः [१२४३-१४१५/१२३१-१४१) आयं [२००-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रतिक्रमणा ध्ययने ॥ २०६ ॥ "आवश्यक" - मूलसूत्र -१ (निर्युक्तिः + चूर्णि :) 136496.49 - साणं रक्खति, तत्थ दो संजवा तं मसाणं केणति कारणेण अतिगता जाय एगत्थ वंसकुडंगे डंडगं पेच्छंति, तत्थ एगो डंडगलक्खणं जाणति, सो भगति जो एवं डंडगं गण्डति सो य राया होहितित्ति, किंतु पडिच्छितव्यओ, जाव अण्णाणि चचारि अंगु | लाणि बडति ताहे जोगोत्ति, तं तेण मातंगचेडएणं एक्केण य विज्जातिएणं सुयं, ताहे सो विज्जाइको अप्पसारिकं तस्स चरंगुलं खणिऊण छिंदति, तेण य चेडेण दिट्ठो, उद्दालिओ, सो तेण घिज्जाइएणं करणं णीतो- देहि उंडगं, सो भणति-मम मसाणे, न देमि, धिज्जातिगो भणति -अण्णं गेण्ड, सो च्छति, भणति एतेण ममं कज्जं, सो दारओ न देति, ताहे दारओ पुच्छितो- किं न देसि ?, भगति अहं एतस्स डंडगस्स पभावेण राया होहामितिः ताहे ते कारणका हसितूणं भणति जदा तुमं राया होज्जासि तदा तुमं एतस्स गामं देज्जासि, पडिवण्णो, तेण धिज्जातिगेण अण्णे धिज्जातिगा गहिता जथा एतं मारेता हरामो तं तस्स मातपिताए सुवं ताणि तिम्णिावि नद्वाणि जाव कंत्रणपुरं गताणि, तत्थ राया मरति, आसो अधिवासितो, तस्स चाहिँ पुत्तस्स मूलं आगतो, पदाहिणीकातूणं ठितो, जाब नागरा पेच्छति लक्खणजुत्तं, जयसो क्तो नंदी आहतं इमोवि जयंतो उट्टितो, बीसत्थो आसं विलग्गो, पबेसिज्जति, मातंगोत्ति घिज्जातिगा ण देन्ति पवेस, ताहे तेणं टंडगरतणं गहितं, जलितुमारद्धं, ते भीता ठिता, ताहे तेण वाडहाणगा हरिएसा विज्जातिगा कता उक्तं च-दादवाहनपुत्रेण राज्ञा तु करकंडुना । वाटहानवास्तव्याचांडाला ब्राह्मणीकृताः ॥ १ ॥ तस्स य घरनामं अवकिष्णकोत्ति, पच्छा से तं चेडरूवकतं पतिट्ठितं करकंडकत्ति, ताहे सो धिज्जातिको आगतो, देहि मम गामं, मणति -जो ते रुच्चति, सो भणति मम चंपाए घरं तत्थ देहि, ताहे दहिवाहणस्स लेहं देति देहि मर्म एगं गामं अहं तुज्यं जं रुडचीत गामं वा नगरं वा तं देमि, सो रुट्ठो-दुट्टमातंगो अप्पाणं न याणति, (212) ॥२०६॥
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy