SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सूत्रांक + गाथा: ||१२|| हराया सज्जाए अच्छति, देवी वाले जोएति, ताए पलितं दिई, भणति-भट्टारगा! दूतो आगतो, सो य ससंभम भयहरिसाइतो प्रतिक्रममा प्रणिध्या दमों ध्ययने उद्वितो, पच्छा देवी भणति-धम्मदूतोत्ति सणितं अंगुलीए वेढेता उक्खतं, सोवण्णे थाले धोमजुयले ठएत्ता नगरं हिंडावितं, योग पच्छा अद्धिती करेति, अण्णदा अजाते पलिते अम्हें पुब्बजा पव्ययंति, अहंपि पब्बयामित्ति पउमरहे पुतं ठवेत्ता पथ्यइतो सदेवीओ ॥२०॥ ( तावसो, संगतओ दासो अणुमतिका दासी, ताणिवि अणुरागेण पवाताणि, असितगिरिमि अस्समो तावसाणं, तत्थ गताणि, संग्रहाः २२ का संगतओ य अणुमातिका य केणति कालंतरेण उप्पव्वइताणि, ताणि दोणवि अच्छंति, देवीए गम्भो नक्खातो, संवद्धितुमारद्धो, हराया अद्धिति पकतो अयसो जातोत्ति, अवसंचसो पच्छण्णं सारवेति, सुकुमाला देवी वियायन्ता कालगता, तत्थ दारिका जाता, सा अण्णाणं तापसीणं धणं पियंती संबविता,ताहे से अद्धसंकासात्ति नाम कर्त, सा जोवणत्था जाता, सा पितरं अडवीतो आगतं । ४ावीसामेति । सो तीसे जोव्यणे अझोववष्णो अज्जा हिज्जो लएमिचि मुज्झति, अण्णदा पधायितो मेण्डामित्ति, उडगकढे। &ाआयडितो पडिती चितेतमारतो-धिद्धिीच. इहलोगे फलितं एतं. परलोए ण णज्जति किपित्ति संघद्धो, जाती सरिता, भणति-18 भवितव्वं खल्लु भो सब्बकामविरत्तेणंति अज्झयण भासति । धृता निरज्जे, संजतीणं दिण्णा, सिद्धाणि । एवं सब्यकामविरज्जितेण जोगा संगहिता २२।। पच्चक्खाणं दुविहं मूलगुणपच्चक्खाणं च उत्तरगुणपच्चस्खाणं च, मूलगुणपच्चक्याणे उदाहरण-साएते सत्तुजयो ★२०३॥ राजा, जिणदेचो सावओ, सो दिसाजाताए गतो कोडिवरिसं, ते मेच्छा, तत्थ चिलाती राया, तस्स तेण पण्णाकारा रतणाणि मणीया पोचाणि य दिष्णाणि, तत्थ ताणि णस्थि, सो चिलातो पुच्छति, अहो रतणाणि रूवियाणि, कहिं एताणि', सो साहेति दीप अनुक्रम [११-३६] (209)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy