SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सूत्रांक प्रतिक्रमणा । ध्ययने ॥१८॥ [सू.] + गाथा: ||१२|| ARRAT पुण अण्णो लोको?, जक्खा एक्कास सोतूणं गिण्हति वितिका वितिके ततिका ततिके वारे गण्हति,ताओ अण्णदावि परिसंति अंतेपुरं, महापननजवणिकाअंतरिताओ कताओ, चररची आगतो धुणति, पच्छा जक्खाए गहितं, ताए कविय, वितियाए दोण्हवारं सुतं, ततियाएला न्दस्य तिग्नि चार सुतं ताएवि कड्डियं, रायाएवि पत्तीतं तं, वररुचिस्स दारं चारितं । पच्छा सो दीणारे रति गंगाए जैते ठवेति , ताहेशकटालाइ | दिवसतो थुणति गंगं, पच्छा पादेण आहणति, गंगा देतित्ति एवं लोगो भणति , कालंतरेण नायाए सुतं, सगडालस्स कहेति मात्य: | तस्स किर गंगा देति, सगडालो भणति-जदि मए गते देति तो देति, कल्लं वच्चामो,तेण पच्चायतो मणुस्सो विसज्जितो, विकाले | पच्छण्णो अच्छाहि, जं वररुई ठवेति तं आणेहि, सो गतो, आणीता पुट्टलिका, सगडालस्स दिण्णा, गोसे गंदो आगतो पेच्छति | थुर्णतं, धुणे निचुड्डो हत्थेहिं पादेहि य जंतं मग्गति, नत्थि, बिलक्खो जाओ, ताहे सगडालो तं पोट्टालियं दरिसेति, रण्णा | ओभामितो गतो, पुणो छिद्दाणि मग्गति सगडालस्स एतेणं सव्वं खोडितंति । अण्णदा सिरिकस्स विवाहो, रण्णो आयोगो है। सज्जिज्जति, वररुचिणा तस्स दासी ओलग्गिता, तीए कहितं-रंणो मनं देहित्ति,ताहे तेण चितित-एतं छिद्दति चेडरूवाणं मोदए दातूर्ण इमं पाढेति-णदो राया णवि जाणति, सगडालो करेहिति।नंदोराया मारेविणु, सिरियं रज्जे ठवेहिति॥शाताणि * पढंति, तं रण्णा सुतं, गवेसावित, दिट्ठ, कृवितो राजा, जतो जतो सगडालो पाएम पडति तओ तओ राया पराहुत्तो ठाइ, सग डालो परं गतो, सिरिओ महापडिहारो नंदस्स.तं भणति-पुत्त! किं अहं मारेज्जामि? सव्वाणि मारिज्जंतु, तुमं ममं रणो पादपडितं मारेहि, सो कण्णे ठएति, सगडालो भणति-अहं तालपुडं विसं खामि पायपडितो अहं, ततो तुम पुत्वं मतं ममं मारेहि, सिरिएण ॥१८॥ पडिस्मुत, वाहे मारितो, राया उडितो, हा हा अहो अकज्ज, सिरिओ भणति-तो तुम्भ पाचो सो अम्हं पए व पावोत्ति, दीप अनुक्रम [११-३६] (190)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy