SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] + गाथा: ॥१,२|| दीप अनुक्रम [११-३६] "आवश्यक" - मूलसूत्र -१ (निर्युक्तिः + चूर्णि :) आयं [२००-२२७] मूलं [ सूत्र / ११-३६ ] / [गाथा-१,२], निर्युक्तिः [१२४३-१४१५/१२३१-१४१८ मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 अध्ययनं [४] अतिक्रमणा ध्ययने ।। १५८।। ], गसामावारी व वणितं, गहणसिक्खाह सुर्य जथा भगवता थूल महसामिणा गहित अणिब्विणणं होतूण, गहणसिक्खणं प्रति संग जोगा संगृहिता तहा इहें भण्णति, तत्थ खितिचण० ॥ १७-११।१३८१ ।। तेण कालेनं अतीतअदाए खितिपतितिं नगरं जितसन्तू राया, तस्स नगरस्स वत्थूणि ऊसण्णाणि, अणं णगरद्वाणं वत्थुपातहिं मम्गावेति तेहिं एवं चणगखेसं अतीव पुप्फेहि य फलेहि य उपवेतं दिहं तत्थ चणगपुरं निवेसितं कालेण तत्थवि वत्थूणि खीणाणि, पुणोवि मग्गिज्जति, तत्थ एगो वसभो अण्णेहिं पारद्धो एकमि रण्णे अच्छति न वीरति अण्णेहिं बस मेहिं पराइणितुं तत्थ उसभपुरं पुणरवि कालेण उसण्णं पुणोवि सो दिड़ो अतीव पमाणाकितिविसि तत्थ कुसग्गपुरं जातं, संभि यू काले पण राया, तं च नगरं अभिक्ख अग्गिणा दज्झति, ताहे लोगस्स भयऊणणनिमित्तं घोसावेति जस्स घरे अग्गी उद्वेति सो नगराओ निष्छुम्भति, तत्थ महाणसि याण पमादेणं रण्णो चैव घराओ अग्गी उडतो, ते सच्चपतिष्णा रायाणो जदि उरप्पर्क ( सपक्ख)न सासामि तो कह अण्णंति निग्गतो नगरातो, तस्स गाउयमेते ठाति, ताहे दंडभडभोइयगमादी तस्थ बच्चति, भगति कहिं बच्चह १, आह-रायगि कतो एह १, रायगिहातो, एवं नगरं रायगिर्द जातं । जदः य राइणो सिंह अग्गी उडितो तदा कुमाराणं जं जस्स पिये आसो हत्थी वा तेन तं नीणितं, सेणितेणं भिंभा णिता, रायाए पुच्छिता केणं किं नीणितं?, अण्णो भगति-मए इत्थी, एवमादि, सेणिओ पुच्छितो भणति भिंभा, ताहे राया भणति सेणिय एस तब सारो भिभित्ति ?, भगति आमं, सो व रण्णो सम्पपिओ, ताहे से बीयं नामकं कतं भिभिसारीति, सो रण्णो पिता लक्खणजुतो य, मा अण्णेहिं कुमारहिं मारिज्जिहितित्ति न किंचिवि देइ, सेसका कुमारा भडचडकरेण णिन्ति, सेणिको ते दद्दूण आद्धति करेति सो ततां निष्फिडितो विष्णातडं गतो, जथा नमोकारे अधिपत्त भोगवाणं (164) 2 शिक्षायां अभयवृत्तं ।। १५८।।
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy