SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 ck+% प्रतिक्रमणा भययने प्रत सूत्रांक [सू.] + गाथा: ||१२|| ॥१५५| % तिज्जइ, णेच्छति, अवसरे जाते एकत्थ सिलातले भत्तं पच्चाखाति, अदीणं आहियासेमाणस्स केवलणाणं उप्पण्णं, सिद्धो । एवं दढधम्मवाए जोमा संगहिता,एसा दव्यावती, खत्तावती खनाणं असतीए कालावती ओमोदरियादिसु,भावावतीए इमं उदाहरणंमधुरा नगरी, अवृणो राया, जवुणाकं उज्जाणं, अवरेण तत्थ जउणाए कोप्परो दिण्णो, तत्थ दंडो अणगारो आतावेति, सो रायाए णितेण दिहो. तेण रोसेण असिणा सीसं छियां, अण्णे भणंति-आहतो, पच्छा सहिवि मणूसेहि, कांधोदयं पति तस्स आवति. कालगतो सिडो, देवाण महिमकरणं, सक्कागमणं पालएणं. तस्सविय रणो आउडी जाता. यज्जेण भासितो सक्केण. जदि पय्वयसि तो मुच्चसि, पवइतो थेराणं अतिय, अभिग्गई गण्डति-जदि भिक्खागतो वा संभरामिण जमेमि, जदि य जि| मितो तो सेसगंपि बिगिचामि, एवं किर तेण भगवता एगमवि दिवस काहारितं, तस्सपि दबाववी, दंडस्स भायावती, एवं दहधम्मता कातया॥ ____ अणिस्सितावधाणेति, 'थिम् सेवायां 'न निश्रितमनिश्रित, द्रव्यप्रधानं उपधानकमेष, भावुवधाणं तयो, सो किरा अणिस्सितो कातब्बो इह य परत्थ य, जथा केण कतो?, उदाहरणं-अज्ज धूलभद्दस्स दो सीसा-अज्जमहागिरी अज्जमहत्थी य, ते महागिरी सुहस्थिस्स उवज्झाया, महागिरी अज्जमुहथिस्स गणं दातूण कोच्छिण्णो जिणकप्पो तहवि अप्पडिबद्धता होतुत्ति गच्छपडिचढ़ा जिणकप्पपरिकम कति, तेवि विहरता पाइलिपुत्तं गता, तत्थ सेट्ठी वसुभूती तेसिं अंतिए धम्म सोच्चा णिसम्म सावओ जातो, सो अण्णदा भणति सुहस्थि-भगवं! मज्म दिण्णो संसारनित्थरणाबाओ, मए य सयणस्स परिकहितं, ते न तथा लग्गति, तुम्भवि वाच अबाभियोगेणं गतूणं कहेधात्ति, ते गता, धम्म कति, तत्थ य महागिरी पविट्ठो, ते दहण सहसा उ SXX दीप अनुक्रम [११-३६] ५५ (161)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy