SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 मोहनीय प्रत सूत्रांक [सू.] + गाथा: ||१२|| प्रतिक्रमणा सूत्र अट्ठावीसतिविहे आयारकप्पे ॥ सूत्रं ।। २८ ।। वत्र आयारस्स पंचवीस अज्झयणाओ, घातियं अणुग्धातिय आरोव- पापश्रुतानि ध्ययनेमान सि तिविहं निसीह, ते अट्ठावीसं । एत्थ पडिसिद्धकरणादि जाब दुक्कडन्ति ।। पगुणनीसाए पावसुतपसंगेहिं।।सूत्रात पुण पावसुतं एवं एगुणतीसतिविहं भवति, तंजथा-अठ्ठ निमित्तंगाणि दिग्ब उप्पामास्थानानि ॥१४॥ IN२ अंतलिक्खं च ३ भोमं ४ अगं ५(च) सरं ६,लक्खणं ७ वंजणं ८। तत्थ एक्कक्कं तिविध, तंजथा-सुत्त वित्ती पत्तिय, तस्वीर का अंगवज्जाणं सत्तहं सहस्स मुत्तं सतसहस्सा वित्ती कोडी वत्तियं, अंगस्स सतसहस्सं सुत्तं कोडी वित्ती अपरिमितं वत्तियं, एते चउबीस, तथा गणितं १ जोतिसं २ वागरणं ३ सहसत्थं ४ धणुव्वेदो ५, एसा गुणतीसा, जाणि वा सूयगडे भणिताणि । एत्थ पसंगा- मज्जादातिक्कमेण पवत्तणाणि । एत्थ पडिसिद्धकरणादिणा जाब दुक्कडंति ।। सूत्र तीसाए मोहणीयट्ठाणेहिं ।। सूत्रं ।। ताणि पुण इमाणि तीसं, अह खलु अज्जो ! मोहणिज्जढाणाई जाई इमाई-इत्थी वा या परिसो वा अभिक्खणं २ आयरमाणे वा समायरमाणे वा मोहणिअचाए कंमं पकरेति, तंजथा-जे केइ तसे पाणे, वारि मज्झे विगाहिया । उदएणोकस्स मारेति, महामोहं पकुव्वती॥शाशपाणिणा संपिहित्ताणं सोयमावरिय पाणिणा अंतोणदंतं मारेती, महामोह पकुब्बती ॥२॥२जाततेयं समारब्भ, बहुं ओरंभिया जण । अंतो धूमेण मारेती,18 महामोहं०॥३॥३। सीसमि जो पहणती, उत्तमंगंमि चेतसा । विभज्ज मत्थगं, फाले, महामोहं० ॥४॥४॥ ॥१४९॥ सीसावेटेण जे केइ, आवेदति अभिक्खणं । तिव्वं अमुहमायारे, महा०॥५॥५। पुणो पुणो विहिणिए, जो दाण उवहणे जणं । फालेण अदु डंडेण, महा० ॥ ६॥६। गूढायारी निगृहेज्जा, मायं मायाए छायए। असम्व दीप अनुक्रम [११-३६] ... अत्र मोहनीयस्थानानि वर्णयते (155)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy