SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सूत्रांक महाबत. भावनाः + गाथा: ||१२|| प्रतिक्रमणा निग्गथे एतावताय उबग्गहे एताव ताय अत्तमणसंकप्पो जाब तस्स य उग्गहे जाय तस्स परिक्खेबे इचावता से कप्पति, णो से: ध्ययने कप्पति एतो चहिया, णो निग्गंथे० इनाव ताव अत्तमणसंकप्पेत्ति तच्चा भावणा ३-३ । अहावरा चउत्था भावणा-अणुण्णवियपालणभोयणभाई से निग्गंथे, जो अणणुष्णवियपाणभायणभोई सिया, आदाणमेतं अणणुष्णवियपाणभोयणभोयी, से निग्गंथ आवज्जज्जा अचियत्नं भोत्तए, अणुण्णवियपाणभोयणभायी से निग्गंथेगि चउत्था भावणा ३-४ । अहावरा पंचमा भावणा-से आगन्तारसु पाया (ह) अणुष्णवियओग्गहजाती से निम्नथे साधमिएसु, तेसिं पुवामेव उग्गहणं अणणुण्णाविय अपडिलेहिय अप्पमज्जिय णो चिट्ठज्जा वा णिसीएज्ज वा तुयइज्ज वा वत्थं वा पडिग्गहं वा कंबलं या पादपुंछणं वा आतावेज्ज वा पदावेज्ज वा,तेसिं पुवामेव | उग्गह अणुयायिय पडिलहिय पमज्जिय ततो संजतामेव चिट्ठज्ज वा जाव पयावेज्ज बा, से आगंतारेसु वा(६)अणुवीयिमितोग्गहजाती निग्गथे सामिए, पंचमा भावणा ३.५ । हच्चेताहिं पंचहि भावणादि तच्च महव्यतं जाव अणुपालियं भवति ३ ॥ अथावरे चउत्थे भंते! महब्बते मेहुणाओ बेरमण,तस्स णं इमाओं पंच भावणामो भवति,तत्थ खलु इमा पढमा भावणा-णो पाणभोयणं अतिमायाए आहारता भवनि से निग्गथे,आदाणमेत पणीयपाणभोयणं, अतिमत्ताए आहारेमाणस्स णिग्गंथस्स संति भेदे सति विभंगे संति फेवलिपण्णताओ धमाओ भंसणता, णो पणीयं पाणभोगणं अतिमायाए आहारेचा भवति से निग्गंथे, पढमा भावणा ४-१॥ अहावरा दोचा भावणा-अविभूसाणुवाई समणे निग्गंधे,णो विभूस.णुवायी सिया, आदाणमेयं विभूसाणुवादिस्स निग्गंधस्स संति भेदे जाव भसणना, अविभूसाणुवाई से निग्गंथे, दोच्चा भावणा ४-२ । अहावरा तच्चा भावणा-णो इत्थीण इंदियाई मणोहराई। मणोरमाई निशाना भवति से निग्गये, दाणमेतं, इत्थीण इंदियाई मणोहगई मणोरमाई निज्झायमाणस्स निग्गवस संति IDHI दीप अनुक्रम [११-३६] ॥१४५॥ *NA (151)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy