SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत गुण सूत्रांक RERIEWS + गाथा: ||१२|| प्रतिक्रमणावचिते मिच्छत्तपोग्गले सुभज्झबसाणपयोगेण विहा करेति, तंजहा--मिच्छत्तं सम्मामिच्छत्तं सम्मत्तंति, एत्थ जाहे जीवो मिच्छ- ध्ययने चोदयातो विसुज्झिऊणं सम्मामिच्छत्तोदयं परिणमति ताहे से जिणवयणे सद्धासद्धदसणी सम्मामिच्छद्दिडी अंतोमुत्तकालो भवतित्ति, ततो परं सम्मचं वा मिच्छत्तं परिणमति ३॥ अविरतसम्मदिट्टी निरयतिरियमणुयदेवगतीमु महब्बताणुब्बतअविरती न भवति खोबसमखाइयरोइतदसणी भवति, तं च सम्म दुविह-अभिगमसंमत्तं निसग्गसम्मत्तं च, तत्थ जीवाजीव-13 पुण्णपावासवसंवरनिज्जरबंधमोक्खेसु परिच्छितनवपदस्थाभिगमपच्चइयं अभिगमसंमत्त, निसग्गो नाम समावो,जथा सावगपुत्तनत्तुयाणं कुलपरंपरागतं निसग्गसम्म भवति, जहा या सयंभुरमणमच्छाण पडिमासंठिताणि साहुसंठिताणि य पउमाणि मच्छए | वा दट्टणं कमाणं ओवसमेणं निसग्गसंमत्तं भवति, तमूलं च देवलोगगमणं तेसि भवतित्ति ४॥ विरताविरतो मणुयपंचें* दियतियरिएसु देसमूलुत्तरगुणपञ्चक्खाणी नियमा संनिपंचेंदियपज्जत्तसरीरो भवति ५ ॥ इदाणिं पमत्तो, सो दुबिहो । भवति-फसायपमचो जोगपमत्तो य, तत्थ कसायपमत्ता कोहकसायवसट्टो जाव लोभ० ति, एस कसायपमची, जोगप्पमचो। मणदुप्पणिहाणेणं वइदुप्पणिहाणेणं कायदुष्पणिहाणेणं, तथा इंदियेमु सद्दाणुवाती रूवाणुवाती ५ तथा इरियास॥१३४ मितादीसु पंचसुवि असमितो भवति, तहा आहारउवहिवसहिमादीणि उग्गमउप्पादणेसणाहिं अणुवउत्तो गेहति ॥ अप्पमत्तो दुविहो कसायअप्पमत्तो जोगअप्पमत्तो य, तत्थ कसायअप्पमत्तो खीणकसाओ, निग्गहपरेण आहिगारो, कई तस्सा अप्पमत्त भवति', कोहोदयनिरोहो वा उदयपत्तस्स वा विफलीकरण, एवं जाव लोभोति, जोगअप्पमचो मणबयणकायजोगेटिं । तिहिं व गुत्तो, अहवा अकुसलमणनिरोहो कुसलमणउदीरणं वा, मणसो वा एगत्तीभावकरणं, एवं वइगवि, एवं काएपि, तहान दीप अनुक्रम [११-३६] ॥१३॥ (140)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy