SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सूत्रांक उपासकप्रतिमाः [सू.] + गाथा: ||१२|| प्रतिक्रमणापालेत्ता भवति, से ण असिणाणए वियडभोई मउलियडे रातोवरायं बंभचारी, सचित्ताहारे से अपरिणाते भवति, सेण एतारूवेणं ध्ययने बिहारेण विहरमाण जहण्णण एगाई या दुयाहं वा तियाई वा उकासेणं छम्मास विहरेज्जा ६ ॥ अहावरा सत्तमा उवासगपडिमा, 8 सवधर्म० जाच रातोवराय बमचारी, सचित्ताहारे से परिणाए भवति, आरंभा से अपरिष्णाय। भवंति, सेणं एतारूपेणं बिहा॥११९॥ Ikरणं विहरमाणे जहणणं एगाई वा दयाई वा तियाई वा उकासेणं सत्त मासे विहरेज्जा, सत्तमा उवासगपडिमा ७॥ अहा वरा अट्ठमा उवासगपडिमा सब्बधम्म० जाव रातोवरायं बंभचारी सचिनाहार से परिष्णाए भवति आरंभा से परिष्णाता, पेसा लासे अपरिग्याता भवति, से गं एतारूवेणं विहारणं विहरमाणे जहणणं एगाह वा दुपाई वा तियाई वा उकासणं अह मास विह रज्जा, अट्ठमा उवासगपाहमा ८॥ अथावरा नवमा उदासगपडिमा, सन्धधम्म० जाव आरंभा से पारण्णासा पस्सा स परिणाया. उदिट्ठभत्ते से अपरिणाए भवति, से गं एतारूवणं विहारणं विहरमाणे जहण्णणं एगाहं वा दुयाई वा तियाह वा उपसिणं नव मासे विहरेज्जा, नवमा उपासगपडिमा ९ ।। अहावरा दसमा उपासगपडिमा सधधम्म० जाव पसा स पारपणाता उद्दिडभने से परिणाए भवति, से गं खुरमंडाए वा छिहलिधारए वा,तस्स णं आलत्तसमाभास्स कप्पंति दुवे भासाओ भासित्तए, ४ा तंजथा- जाणं वा जाणं अजाणं या णो जाणं,से णं एतारूवणं बिहारणं जहणणं एगा० दुया० तिया० उकोसेणं दस मासे विहरेज्जा, हादसमा उवासगपडिमा १०॥ अहावरा एकारसमा उवासगपडिमा सवधम्म. जाव उदिट्ठभचे से परिणाते भवति, से सुस्मुंडए वा कासरए वा गहियायारभंडणेवत्थे जे इमे समणाणं निम्गंथाणं धम्म तं सैम काए संफासेमाणे पालेमाणे पुरतो | जुगमातं पेहमाणे दळूण तसे पाणे ओघद्ध पादं रीएज्जा साहबटु पायं रीएज्जा वितिरिन्छ वा पादं कटु रीएज्जा, सति पर दीप अनुक्रम [११-३६] ॥११९॥ (125)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy