SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] + गाथा: ॥१२॥ दीप अनुक्रम [११-३६] "आवश्यक" - मूलसूत्र -१ (निर्युक्तिः + चूर्णि :) अध्ययनं [४] मूलं [सूत्र / ११-३६ ] / [गाथा-१, २] निर्युक्तिः [ १२४३-१४१५/१२३१- १४१८], आयं [२००-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रतिक्रमणा ध्ययने ॥। ११५ ।। कहामिति १, अतिमाताए पाणभौयण आहारेमाणस्स जाव धम्माओ मंसेज्जा तम्हा णो अतिमायाए जाव से निम्गंधे ८ | णो निगंथे विसावादी सिता, तं कहामिति १, निम्गंथे य णं विभूसावत्तिए विभूतिसरीरे इत्थीजणस्स अभिलसणिज्जे सिया, तते णं तस्स इत्थीजणेण अभिलसिज्जमाणस्स बंभचारिस्स बंभचेरे संका वा कंखा वा वितिगिछा वा समुप्पज्जेज्जा भयं वा लभेज्जा उम्मादं वा पाउणेज्जा जाव केवलिपष्णचाओ धम्माओ वा मेसेज्जा, तम्हा णो निग्गंथे विभृसाणुवादी सिया ९ इति नवमे वंभचेरसमाहिठाणे भवति । भवंति य एत्थ सिलोगा-जं दिवित्तमणानं रहितं भीजणेण य बंभचेरस्स रक्खडा, आलयं तं निसेव ॥ १ ॥ मणपल्ायजणाण, कामराग विवद्धणिं । बंभचेररतो भिक्खू, धीकहं परिवजए ॥ २ ॥ समं च संथवं धीहिं, संकहं च अभिक्खणं । भचेररतो भिक्खू, निच्चसो परियज्जए ॥ ३ ॥ अंगपच्चंगसंठाणं, इंदियाई ण भूसणं । वंभचेररतो त्थीणं चक्गेज्जं च वज्जए ॥ ४ ॥ कृतं रुइतं गीतं हसितं धणितकंदितं । बंभवेररतो० सोयगेज्जनं विवज्जए ॥ ५ ॥ हासं कि रतिं दप्पं, सहभुत्तासिताणि या बंभचेररतो धीणं, णाणुचिंते कदाचिइ ॥ ६ ॥ पणीतं भतपाणं तु विष्पं मदविणं वंभचेररतो भिक्खू, निच्चसो परिवज्जए || ७ || धम्मल मितं काले, जत्तस्थं पणिहाणवं । णातिमत्तं तु भुजेज्जा, बंभचेररतो सदा ॥ ८ ॥ विभूसं परिवज्जेज्जा, सरीरपरिमंडणं बंभचेररतो भिक्खु, सिंगारस्थं न धारए ॥ ९ ॥ आलओ थीजणाइण्णो, धीकहा य मणोरमा संथवो चेव नारीहिं, तासि इंदिपद रिसणा ॥ १० ॥ कूहतं कहते गीतं, सहभुत्तासिताणि य पणीतं भत्तपाणं च अतिमातं पाणभोगणं ॥ ११ ॥ गन्तभूषणमिनि कामभोगा (121) ब्रह्मचर्यगुप्तयः ॥११५॥
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy