SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सूत्रांक + गाथा: ||१२|| प्रतिक्रमणाटीरुट्ठो,ताहे अणुलोमिज्जति, आयरिया भणंति-केणतं कर्त, अमुगणति, कीस मम अणापुच्छाए करेसिी, अलाहि एरोण मम, नीतु, सचित्त एवं समक्खं तु भणति, भाणिते जदि सागारिओ भणिति-मा छुम्भह, अच्छतु, मा गवरं वितियं करेज्जा, अह भणति-मा अच्छतु, मनुष्यपरि पच्छा अण्णाए बसहीए ठाति, वितिज्जो से दिज्जति, मातिढाणेण कोई साधू भणति- मम स णीयल्लगी यदि निच्छुम्मति ॥१०॥ अहंपि जामि, अहबा सागारिएष समं कोइ कलहेति, ताहे सोवि निच्छुम्भति, सो से वितिज्जगो होति, जदि बहिया से पच्चवाओ'वसही वा नत्थि ताहे सब्वेवि णिति,वितियपदं तत्थेव परिडवेज्जा उडितो सो संनिवेसो असिवगहितओ वा। संजतपरिहावणिया गता । इदाणिं असंजतमणुयाणं, सा दुविधा भवति- सचित्तेहिं अचिनेहि य, सचित्तेहिं ताव कह पुण तीएदा संभवोत्ति कप्पटुग ॥१५-१३५।१३४।४।। काइ य अविरइया संजताणं वसहीते कप्पट्ठगरूवं साहरेज्जा अणुकंपाए भएणे पडणी-10 यत्ताए वा, अणुकंपाए चिंतेति-एते भट्टारगा सहितायोस्थिता, एत्थ साहरामित्ति साहरेज्जा, दुक्काले वा पत्ते भत्तं वा पाणं वा से दाहितित्ति छड्डेज्जा, दासी वा चितेति- एतस्सतएण न कोति दुक्किहितित्ति एतेसिं अणुकंपिताणं वसहीए साहरेज्जा भएणं रंडा पतुत्थवतिया ना साहरेज्जा, एतेसि अणुकंपिहितित्ति परिवेज्जा २ पडिणीया तच्चण्णिागिणी चरिगा वा एतेसि । उडाहो होउत्ति साहरेज्जा३, एत्थं का विधी १, दिवे दिवे य बसही वसभेहिं परिसंचितवा, पच्चूसे पदोसे मज्झण्हे अद्धरते य |१०९।। एषमादी दोसा होहिंतित्ति, जदि विगिचंवी दिट्ठा बोलो कीरति, एसा इत्थिया दारगरूवं छहेतूर्ण पलायति, ताहे लोगो एति, पेच्छति तं, ताहे जं जाणति तं कीरति, न दिट्ठा होज्जा ताहे विगिचिज्जति उदगपहे, जणो वा जत्थ पादे निग्गतो अच्छति। दीप अनुक्रम [११-३६] %A5%25A - S (115)
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy