SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं -/गाथा-], नियुक्ति: [२।८१], भाष्यं । मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 5 मंगलं सत्राक श्री पुच्च बंदणं कयं भवतीति । अहवा तित्थगरवयणं प्रणयनादिप्रदर्शनार्थ, भगवद्वचनं इस्सरियादिसदसणत्थं, अणुत्तरपरक्कमवयणं आवश्यकता शक्तिपदरिसणथं, अमियणाणिवयणं णाणिड्डिथावणत्थं, तीण्णवचनं दुक्खच्छेदपरिसणत्थं, सुगतिगतिवयणं अवत्वापदरिसणत्यंत चूणा I सिद्धिपथादिवयणं सवहितोपदेसोबगारस्थमिति ॥ एवं ओहेण ताप णमोक्कारो कती, इयाणि जेणद तित्थमुपदि8 तस्स उपाधावा णमोक्कारो कीरति-'वंदामि' गाहा ।। २।२॥ महत्तं पाहले बहुचे य, पाहने मोक्यो पहाणो, महंतं भजतीति महाभागो, बहुत्वे नियुक्तो लतत्रैव सुखमतुलं, महायशः, अविसेसितो यशो विससिता कित्ती, विदितं मुणितमेकोऽर्थः, महंत जेण मुणितं स भवति महामुणी, किट ॥८६॥ तन्महंत:- णव पयत्था, महावीरो नाम गुणनिप्फन, महन्तं वारियं यस्य स भवति महावीरो, सव्वदेवावि अंगुट्ठएणं पंडुकंबलसि हुलाए अवहितं तित्थगरं उप्पलज्जा, ग सकेति उप्पेलेऊ, एवं सकला स्यणप्पमा सा पुढवी मेरेमि घेत्तूण सत्तवि पुढवीओ साहाणित्ता |अलोए खिविज्जा, एरिसं वीरियं, सा य अतीव लण्हा उच्चा य, ततो महाबीरियजुचो इति महावीरो णाम, अमराण णराण व रायाणो अमरणररायाणो तेहिं महितो, ससेहि कि अमहितो', उच्यते, सेसेसु कामं ता, मह पूजायां, महितो पूजितो, पूजितो नमंसितो एगट्ठा । इमस्स तित्थरस कला, इदं च पच्चक्खीभावे, अहया चरगादीण पढिसेहो । एवं सामिस्स अर्थवक्तुः मंगलत्थं बंदणमभिहितं, इयाणि मुत्तकर्तृप्रभृतीनामपि पूज्यत्वाईदणं कीरति एकारसवि० ॥२३॥ एकारस इति संखा, तित्थगरेहिं सयमणुचातं गणं धातित्ति गबाहरा, आविसद्दो समुच्चये, पगरिसेण आदीए वा वायगा पवायमा, पवयणस्स दुवालसंगस्स । एतेण तेसिपि भगवंताण परमोरगारिच देसेति । अतो तेऽवि वंदामिति । ॥८६ सब्वं गणहरवंसं' अज्जसुहम्मे थेरावलिया, जाव जेहिं अम्ह सामाइयमादयिं वादिते, पारगवंसो गाम जेहिं परंपरएणं SANSARKA5% दीप अनुक्रम (92)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy