SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं 1, मूलं - /गाथा-], नियुक्ति: [५८-५९], भाष्यं । मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 २%AR प्रत घले सत्राक दीप अाए अचहाणं० ॥५८ ।। अद्धा णाम कालो भण्णति, तस्स कालस्स अबढाणं जहण्योणं एक समयं उकोसेणं छाबहि आवश्यक सागरावमाणि सातिरेगाई, ताणि पुण छाबढेि सागरीवमाण साइरेगाई जो अणुत्तरेसु विमाणेसु उकोसहितितो दो पारा उववज्जाहाना चूर्णी । तस्स भवांत, सातिरेग से जं मणुस्सभवे आउयं देसूणा वा पुच्चकोडी अप्पतरगं या कालं एतं सातिरेग भवतिति, जो य एसा। श्रुतज्ञाने #एको समतो एयमि गाहापच्छद्धे जहण्णेण भणितो एसो चउण्हवि दयाइणं अबढाणाणं अप्पप्पणो सट्ठाणे भणितोत्तिकाऊन इई न भणितो । अबढाणेतिदार सम्म ॥ इदाणं चलेत्ति दारमागतं, तं च चल बुद्धि वा हाणि वा पडुच्च भवति, साय बुड्ढी या ॥५९ ॥ ICहाणी वा इमेण पकारेण भवति, तंजहा ___ वुड्डी वा हाणी बा० ॥ ५९॥ तत्थ खेत्तस्स कालस्स य चुड्डी चउविधा भवति, तंजहा संखेज्जतिभागवुड्डी वा होज्जा हा असंखेज्जातभागबुड्डी वा होज्जा संखेज्जगुणवृष्टी वा होज्जा असंखेज्जगुणवडी वा होज्जा,तत्य संखेज्जतिभागबुढीणाम जावतितो । सिं जीवाणं ओहिणाणस्स विसओ तस्स जो संखेज्जाइमो भागो तावइतो सुभज्झवसियस्स जाहे भागो पुन्युप्पण्णयाओ ओहिना राणाणाओ आहेओ समुप्पज्जति ताहे सा ओहिण्णाणस्स संखेज्जतिभागवड़ी भण्णति, असंखेज्जतिभागवुड्डी णाम जाबतिता जावा ५. जीवाणं ओहिण्णाणस्स विसओ तस्स जोऽसंखेज्जइमो भागो ताबडतो सुभदावसियस्स जाहे भागो पुन्दुप्पण्णयाओ ओहिण्णालणाओ अहिओ समुप्पज्जति ताहे ओहिणाणस्सऽसंखेज्जतिभागबुड्डी भण्णइ, जा य एसाऽसंखेज्जतिभागवुड्डी एसा संखज्जइभागकाडीमो थोवतरिया णायब्वाति, संखेज्जगुणबुड्ढी णाम जापतिओ जैसिं जीवाणं ओहिनाणस्स विसतो सो तप्पमाणेहि चेव खंडे। । ५९ ।। ट्री सुभज्झवसियस्स परिवड्डमाणो २ जाहे संखेज्जे वारे परिवडिओ भवति ताहे सा संखेज्जगुणा वुड्डी भवति, असंखेज्जगुणवृष्टी णामद अनुक्रम (65)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy