SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [3] दीप अनुक्रम [२] "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) अध्ययनं [१], मूलं [१] / [गाथा-], निर्युक्तिः [१०३९-१०४६/१०२७-१०३४], मुनि दीपरत्नसागरेण संकलित............आगमसूत्र सामायिक व्याख्यायां ||६०३॥ - भाष्यं [ १७५-१८५] [४०], मूलसूत्र - [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि- रचिता चूर्णि:-1 जथा होर्हिति ते मणूसा जेसिं सामाइयस्स सुत्तनिमित्तं उवसंपदा होहिति से य अपढितेचि संजता चैव जुगमासज्ज तेर्सि सोधीकर भविस्सति, जो जन्तियं जाणति सो तावतिएणं पडिक्कमति जाव न समाणेति, जथा पुवं सामाइयं चोरसहिं पुण्येहिं विभासिज्जति, संपत्ति थोत्रेणं, तथावि उवसंपज्जिज्जति, एवं एस्सेऽवि काले होहिति, साय सामाइयस्स तिन्हं निमित्तं उबसं पज्जिज्जति सुत्तस्स अत्थस्स उभयस्स इति, सो चउब्विहं सोधिं करेति दव्वातियारस्स खेत० कालः भावतियारस्सति, पायच्छित्तं दिज्जति दव्वं चेतणमचेतणं या खेचतो जणवतं वा अद्धाणं वा, कालो सुभिक्खं दुब्भिक्खं वा, भावतो हद्वेण वा गिलागेण वा एवं आलोइए विणीतस्स दिज्जती, जो अविणीतस्स, सो जथा अणुरत्तो भत्तिगतो अमुई अणुयतओ विसेसंणू । उज्जुत्तमपरितंतो इच्छितमत्थं लभति साधू ॥ १ ॥ एतब्बिवरीतस्स न दातव्यं दारं । केरिसके खेत्ते तप्पढमताए सामा इयं कातव्वं तं दुविहं पण्णत्तं-पसत्थं अपसत्थं च तत्थ अपसत्थं भग्गघरं तणरासी० एवमादि अमणुण्णा । पसत्थं चेतितघरं चेतियरुक्खं वा, गाथा उच्छ्रवणे सालिवणे पउमसरे पुष्कफलितवणसंडे | गंभीरसाणुणादे पदाहिणाबत्तउद्गादी ।। १ ।। दारं । दिसाभिग्गहो- तिष्णि दिसाउ अभिगिज्झ उद्दिसितव्यं पुत्रं वा उत्तरं वा चरिन्तियं वा, चरेंतिया जाए दिसाए तित्थगरो मण० ओहि ० चोदस० दस० गव० जाब एगपुब्बी, जो वा जुगप्पहाणो आयरिओ जाए दिसाए । दारं ॥ कालो पडिकुलयदिवसे वज्जेज्जा, अट्ठमिं व नवमिं च छट्टि च चउथि बारसिंपि दोपि पक्खाणं, पसत्थेसु मुहुत्तादिसु तव्विवरीते ण वति, रिक्खेसु केसु - मिगसिर अदा सो तिष्णि य पुब्वाई मूलमस्सेसा । हत्थो चित्ता य तथा दस विद्धिकराई नाणस्स ।। १ ।। जस्स वा जत्थ अणुकूलं, विवरीतमप्पसत्थं, अहवा संज्ञागतं रविगतं विरं सग्गहं विलंबिं च । राहु 1 (609) कृताकृता दिनिरूपणं ||६०३ ॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy