SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं [१] / [गाथा-], नियुक्ति: [९४४/९४४-९४७], भाष्यं [१५१...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 दीप नमस्कार साभिस्स तं दुसं धीयारेणं कारितं । वई अमवेतूण देवकुलरथाण पमाणं जाणति । घडगारो पमाणेण मट्टितं गेण्दति भाणस्सवि . परिणामिव्याख्यायां माणं अमविचा करेति । चित्तकारी पच्छा अमवेतूणं पमाणजुत्र करेति, तत्तियं वा वणयं करेति जत्तिएणं समप्पति ।। कम्मया | समत्ता॥ 11५५७॥ बुद्धि इदाणिं परिणामिता, परिणामनिष्पना पारिणामिता, मनसो परिणामात् वयसश्च, सा य एवंविधा___ अणुमाणहेतु।९-६२ ।। ९४८ ॥ अणुमाणहेतुदिटुंतेहिं साध्यमर्थ साधितीति अणुमाणहेतुदिद्रुतसाधिगा, तत्थ अणुमाणं | अविणाभावणिच्छियातो लिंगातो लिंगिणाणं, हेतू कारणं उयाओ, दिद्रुतो साधम्मेण वैधम्मेणं य, एतेहिं जो जेण साध्यो अत्थोतं | तेण साधेति या सा तथा, वयविपाकेण य परिणामो जीए सा तथा, जथा जथा वयो विपच्चति तथा तथा विपरिणमितित्ति जं भणि४/ तं, फलं णिदंसेति 'उभयोलोगफलवती' पुव्वं वण्णितं, अहवा हियणिस्सेयसफलवती, कायहिता भवति, ण सुखा आवाते | |जहा कटुकरोहिणी चेवमायोज्जमिति ॥ तीसे इमाणि णिदरिसणाई अभए॥९-६३ ।। ९४९।। खमए ।। ९-६४ ॥ ९५० ॥ चलणाहण ॥ ९-६५॥ ९५१ ।। अभयस्स कहं पारि|णामिया बुद्धी, जदा पज्जोतो गतो, रायगिह रोहित, तदा अभएणं खंधावारणिवेसजाणएणं पुव्वं णिक्खंता कूडरूवगा | | धूमिया, कहियं च से जथा भेदिता खंधारा, दावितेसु नट्ठो, एस वा, अहवा जाहे गणियाहि कपडेण णीयो बद्धो ताव तोसिओ ||५५७॥ |चत्तारि वरा, चिंतियं चाणेणं- मोयायेमि अप्पाणं, बरो मग्गिओ- अग्गी अतीमित्ति मुक्को, ताहे भणति- अहं तुम छलेण आ|णिती, अहं पुण दिवसतो पज्जोतो हरतित्ति कंदतं नगरमजोण नेमि, गतो. रायगिह, दासो उम्मत्तओ कतो, गणियाओ दारि अनुक्रम संस्कCRACSCA (563)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy