SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता नमस्कार व्याख्याया ॥५४४॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) मूलं [१] / [गाथा - ], निर्युक्तिः [९४०-९४२/९४०-९४३], भाष्यं [१५१...] आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 उप्पत्तिया वैनयिकी कर्मजा पारिणामिकी, एसा चतुव्विधा बुद्धी, पंचमा नास्ति । योऽर्थो येन भावेन उत्पत्तुकामः तमर्थं तदेवअनुगच्छति, अवबुध्यतीत्यर्थः सोऽर्थोऽपूर्व अदृष्टः अश्रुतः अविदितः अविचालितः तस्मिन्नेव समये तमर्थ गृह्णाति तस्य फलं अव्याहतं ण यण्णधा भवति, एवंविधा उप्पत्तिया, सा जहा उप्पज्जति तथा इमाणि उदाहरणाणि भयंति- भरहसिलपण० ।। ९-५४ ।। ९४० ।। उज्जेणी नगरी जणवए अवंतीए तत्थ गडाणं गामो, तत्थ एगस्स गडस्स भज्जा मता, तस्स य पुसो डहरओ, ते अन्ना आणिता, सा तस्स दारगस्स ण वट्टति, तेण दारएण भणियं ममं लड्डुं न वट्टसि, तहा ते करेमि जहा मम पादे पडिसित्ति, तेण रतिं पिता सहसा भणितो- एस गोहोति, तेण णायं महिला विणट्ठत्ति सिढिलो रागो जातो, सा भणति मा पुत्त ! एवं करेहि, तेण भणितं ग लठ्ठे बसि, भणति बट्टेहामि अपि लट्ठे करीहामि, सा वट्टितुमारद्धा, अष्णदा छाहा चैव एस गोहेति २ भाणत्ता कहेति, पुड्डो छाहिं दरिसेति, ततो पिया से लज्जितो सोवि एवंविधोत्ति, तीसे घण रागो जातो, सोचि अविसंभितो पिताए समं जेमेति । अण्णदा पिताए समं उज्जेणि गतो, दिट्ठा णगरि, णिग्गता पिता पुत्तो, पिता पुणोवि अतिगतो किंपि ठावितगं विस्सरियंति, सो सिप्पाए नदीए पुलिणे नगरं सव्यं आलिहति, तेण णगरी सचच्चरा लिहिया, ततो राया एति, तेण राया वारितो, भणितो-भा राउलमज्झेणं एहिति, रण्णा कोतुहल्लेणं पुच्छितो, सचच्चरा सव्वा कहिया, रण्णा भणितो कहिं वससित्ति ?, तेण भणितं अमुगगामे, पिया से आगतो, ते गता, रायाए य एगुणगाणि पंच मंतिसताणि, एगं मग्गति, जो य सव्यप्पहाणो होज्जत्ति, चिंतियं-एस होज्जत्ति, तस्स परिक्खणणिमितं इमाणि सति सिलमिंदकुक्कुडतिलवालुयहत्थि अगडवणसंडे । परमन्नपत्तलैंडगखाइला पंच पिपरी य ९४१ ॥ (550) औत्पाचि की बुद्धिः ॥५४४॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy