SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसू अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [८८७/८८०-९०८], भाष्यं [१५१...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 पत HEIGA नमस्कार एवं परूवितस्स णमोक्कारस्स बत्थू , तत्थ वत्थू आरिहो भायणं जोग्गो गत्चति वा एगहुँ उच्यते, बत्थू अरहतादी, कह ते व्याख्या अढव्यां वत्थू', जेणं तेसु कारणमायन, हेतुर्निमित्तं कारणमेकोऽर्थः, किं च तेसु कारण?, मग्मोपदेसका अरहता, सिद्धा एतमग्न अवि-1 देशकत्वं. ॥५०९॥ ग्घेण संपत्ता, ज णस्थि अण्णेसि तेण गुणेण अधिगत्ति अरिहा, आयारं उवदिसति पंचविह,उवझाया विणयंति, पंचविहो आया-18 रो, साधुणो संजमावतस्स सहायकिच्चं करेंति, इहलोकिकण परलोकिकेण य, एतेण कारणेण अरिहा, एते सामासिया गुणा ||KI 8 दाणि पसेयं पत्तेयं वित्थारेण गुणा उवदेसिज्जति । अरहंताण ता वित्थरेण गुणकित्तर्ण कीरति. तत्थ दारगाथादअडवीए देसियत्तं तहेव णिज्जामकं समुदंमि । छक्कायरक्खणट्टा महगोवा तेण बुच्चंति ॥ ९॥ २३ ॥ ९०४ ॥ तस्थ कई अडवीए देसियत्तं कर्त, तत्थ अडवी दुविहा- दब्याडवी भावअडवी य, तत्थ दबओ अडवीए उदाहरण-ब४ संतपुरे घण्णो सत्थवाहो, णेन्बुतिनगर गंतुकामो घोसग जथा पंदिफलणांते, सो तेसि मिलियाण पंथगुणे कहेति- एगो पंथो उज्जुओ एगो पंथो को, जो सो को तेण पुण सुहसुहेण गंमति खंतेहि य पियंतेही य, तत्थवि कति रुक्खा अण्णाणि य काशरणाणि परिहरितम्बाई, चिरण पुण पाविज्जति, अवसाणे य सो चेव ओतरितव्यो, जो पुण उज्जुओ तेण लहुँ गम्मति, दुक्खं । च सहितव्यं, जतो तत्थ बहवे णदिफला णाम रुक्खा किण्हा किण्होमासा जाब णिकुरुम्बभूता पत्तिया पुफिया फलिता हरिता 81 जाब सिरीए अतीव २ उवसोभेमाणा २ चिट्ठति, तं जे गं देवाणुप्पिया तेसिं रुक्खाणं मूलाणि चा कंदाणि वा जाव चीयाणि ५०९॥ 5 आहारेति तासु पा विसमति तस्स णं आवाते भद्दए भवति, ततो पच्छा परिणममाणे परिणममाणे अहासढे अकाले चेव जीवि-15 दूताओ ववरोविज्जति, अण्णे य रुक्खे जो तेसि वातणवि छित्तो सोवि मरति, अण्णे परिसडित पण्णता, तेसिं छाहीए अच्छितव्वं, दीप अनुक्रम (515)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy