SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक- मूलसू अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८७७-८७८/८७७-८७९], भाष्यं [१५१...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 चूणों श्री 15 सराणि पतति, हुतवहजालासहस्ससंकुल समततो पलित्व धगधगेति सव्वारणं, अहरुम्गतबालसूरगुंजद्धपुंजनिगरप्पगासं झियाति प्रत्याआवश्यकता इंगालभूतं गिह, ताहे चिंतति-पोटिला जदि मे नित्थारेज्जचि, एवं वयासी-आउसो पोट्ठिला! आहता आयणाहि, ततेणं सा पोट्टिलाख्यान पंचवण्णाई सखिखिणीयाई जाव एवं वयासी-आउसो तेतलिपुत्ता ! एहि ता आदाणाहि, पुरतो छिण्णगिरिसिहरकंदरप्पवाते तं ततलापुत्रः उपोद्घातला नियुक्ती चेव जाव इंगालभूतं गिह तं आउसो तेतलिपुत्ता ! कहिं वयामो, ततेणं से तेतली एवं वयासी-सद्धेत खलु भो समणा वयंति, सद्धेयं दाखलु भो माहणा वयंति, अहमेगो असद्धेयं वदिस्सामि, एवं खलु अहं सह पुत्तेहिं अपुत्तो को मे तं सद्दहिस्सति,एवं सह मित्तेहिं० ॥५००॥ सह दारेहिं० सह वित्तेण०, सह परिग्गहेण सह दासेहिं जावदाणमाणसकारोवयारसंगहिते तेतलिपुत्तस्स सयणपरियणेवि तर्ग गते को मे ते स०१, एवं खलु तेतलिपुत्ते कणगझतेणं अवज्झातके को मे तं स० कालकमणीतिसत्यविसारदे तेतलिपुत्ते विसाद गतेति को मे तं स०१, ततेणे तेतलिपुत्तेणं तालपुडे विसे खइते सेवि य पडिहतेत्ति को मे तं स०१, एवं असी बेहासे जले अग्गी जाव रण्णेवि पुरतो पवाते एमादि को मे तं सद्दहि०१, जातिकुलरूवविणओवयारसालिणी पोट्टिला मुसिकारधूता मिच्छं विप्प|डिवण्णा को मे तं सद्दहिस्सति ?, ताहे पोटिला भणति-एहि ता आदाणाहि, मीतस्स खलु भो पच्चज्जा ताणं, आतुरस्स भेसज्ज किच्चं अभिउत्तस्स पच्चयकरणं संतस्स वाहणीकच्चं महाजले वाहणकिच्चं माइस्स रहस्सकिच्चं उठितस्स देसगमणकिलचं छुहितस्स भोयणकिच्चं पिवासितस्स पाणकिच्च सोहातुरस्स जुवतिकिच्च परं अभियुजितुकामस्स सहायकिच्चं खंतस्स देतस्स गुत्तस्स जितेंदियस्स एतो एगमवि न भवति । सु? सुट्ट तण्णं तुम तेतलिपुत्ता! एवमहूँ आदाणाहिचिकटु दोच्चपि तच्चपि एवं ५००॥ वयति, वयेत्ता जामेव तामेव पडिगता । ततेणं तस्स अण्णं चितमाणस्स सुहेण परिणामेणं जाव जातिस्सरणे समुप्पण्णे-एवं खलु अहं दीप अनुक्रम (506)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy