SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूर्णां उपोद्घात नियुक्ती ॥४८४ ॥ 32333 *** 96% स “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि :) निर्युक्ति: [८४१-८४७/८४१-८४७], भाष्यं [१५०...] मूलं [- /गाथा ], आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 सक्के हरिणेगमेसि सहावेति, सहावेत्ता एवं व० खिप्पामेव मे समाए सुहम्माए जोयणपरिमंडलं जथा उसभसामिस्स अभि- १ ऋदया सेगे जाव सामितेण उवागतो । ताहे एरावणविलग्गे चैव तिक्खुत्तो आदाहिणपदाहिणं करेति, ताहे सो हत्थी अग्गपादेहिं भूमीए ठितो, ताहे तस्स हरिथस्स दसष्णकूडे पव्वते पदाणि देवतप्पभावेण उडिताणि, ताहे से णामं जातं गयत्थपतउचि । दशाणभद्रः तसे दसणभद्दे राया पुण्वं निम्गते पासति सकस देविंदस्स दिव्वं देविडिं जाव एगमेगेसु णङ्कविधिं, सक्कं च देविंदं एरावणहत्थवरगतं सिरीए अतीव अतीव उवसोभमाणं पासति २ विहिते समाणे अणिमिसाए दिट्ठीए देहमाणे चिट्ठति, ततेणं तस्स रण्णो राइड्डी सकस्स देवरण्णो दिव्वेणं पभावेणं इतप्यभा जाव लुप्पप्पभा जाता यावि होत्था, तते णं सके देविंदे दसणभद्दरायं एवं बयासी हूं भो दसण्णभहराया ! किण्णं तुम न याणसि जथा - देविंद असुरिंदनागिंदवंदिता अरहंता भगवंतो, तथावि णं तव इमे अज्झथिए- गच्छामि णं भंते भगवं महावीरं वंदए जथा ण अण्णेण केणइ, गच्छतित्ति, ततेण से राया लज्जिते विलिए वेडे तुसिणीए संचिति, चिंतेति य—कतो एरिसी अम्हारिसाण हड्डित्ति ?, अहो कएलओ पेण धम्मो, अहमचि करोमि, भणति ( पइण्णा) पालणं च कतं होहितित्ति सव्वं पयहिऊण पव्वतो । एवं सामाइयं इडीए लम्भतित्ति । सकारण, एको धिज्जाओ तथारूवाणं थेराणं अंतिके सोच्चा पव्वहओ समहिलो उग्गं उग्गं पव्वज्जं करेति, नवरमवरोप्परं पीतिते ओसरति, महिला मणागं धिज्जाइणित्ति गव्यमुव्वहति, मरिऊण देवलोगं गताणि, जहाउग भुतं, इतो य इलावद्धनगर, तत्थ इला देवता, तं एगा सत्थवाही पुत्तमलभमाणी उवाणति, सो चइऊण पुत्तो से जातो, इलापुतो नाम कतं, कलाओ अधिज्जितो, इतरावि लंखगकुले जाता, दोषि जोनणं पत्ताणि, अण्णदा सो तीए रूवे अज्झोववण्णे, सां मग्गिज्जतीविण लम्भति, ता (490) ॥४८४॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy