SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसू अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 प्रत SALASS व्यसने गगदत्तः पेच्छ जाब ढोइतं, चडत्ति लग्गं, पितुणो य नाम साहति, ताहे नातं-एस सो जामातुओ, ताहे सो उद्देत्ता अवतासंतूर्ण परुणो, आवश्यक पच्छा भणति एवं सब्वं तदवत्थं अच्छति, अच्छह, एसा तब पुव्वादिण्णा चेडी, सो भणति-पुरिसो वा पुच्च काममोगे विप्पज- चूर्णा हति, कामभोगा वा पुर्व पुरिस विप्पजहति, ताहे सोऽपि संवेगमावण्णो, ममंपि एमेव विप्पजहिस्सति ?, ताहे सो विप्पजहितो, उपापाता एवं ते संजोगविप्पयोगण । नियुक्ती वसणेणवि होज्जा, दो भाउगा सगडेण बच्चति, एगा य यमलुंडी सगडवज्जए लोलति, महल्लेण भणित-उव्वत्तेहि भंडी, ॥४७॥ इतरेण वाहिया भंडी, सा सण्णी मुणति, ताहे चक्केण छिण्णा मता इत्धी जाता हत्थिणापुरे नगरे, सो महत्तरओ पुन्विं मरिचा तीसे पोडे आयादो, पुगे जातो, इट्ठो, इतरोवि मतो, तीए चेव पोट्टे आताओ, जं चेव उववष्णो तं चेव सा चिंतेति-सिलं व हाविज्जामि, गम्भपाडणेऽवि ण पडति, एवं सो जातो, ताहे ताते दासीहत्थे दिण्णो, जहा छडेह, उच्छाइओ, पवितो, एसो सेट्ठिणा माणीणिज्जतो दिहो, ताए से सिट्टे, तत्थ तेण अण्णाए दासीए दिण्णो, सो तत्थ संवङ्गति, तत्थ महल्लस्स नामं रायललितोति, इतरस्स गंगदत्तो, सो महल्लो जे किंचि लभति तत्तो तस्सवि देति, तासे पुण अणिट्ठो, जहिणं पेच्छति तहि कडेण वा पत्थरेण वा आणति, पच्छा अण्णदा इंदमहो जातो ताहे पिता से भणति--आणेहतं अप्पसारित झुंजिहिति, ताहे सो आणिओ, तेणं आसंदगस्स हेडा कतो, ओहाडियओ जेमाविज्जति, ताहे किहवि दिहो, ताहे गहाय कटिऊणं बाहिं चंदणियाए पषिट्ठो, ताहे सो त ण्हाणे रोवयति य । एत्थंतरा साधू समुदाणस्स अतिगतो, ताहे सो पुच्छति--भगवं! अस्थि पुत्तो मातुयाए अणिडो भवति', हन्ता भवति, किह पुण, वाहे भणति-यं दृष्ट्वा वर्धते क्रोधः, स्नहब परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः॥१॥ दीप अनुक्रम .IYE HI७४॥ किन IN (480)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy