SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसू अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 शिव प्रत उपोद्घातटा HEIGE श्री चितमाणस्स अयमेतारूवे जाव समुप्पज्जित्था-अस्थि ता में पुरापोराणाणं सुचिण्णाण सुप्परफताण सुभाण कल्लाणाणं कडाणं 81 विभंगे आवश्यक कम्माण कल्लाणे फलविसेसे जण्णं हिरण्णण वड्डामि सुवण्णणं बढामि जाब संतसारसावतेज्जेणं अतीव अतीव अभिवट्टामि, तं किष्णदा चूर्णी । अहं पुरापोराणाण सुचिण्णाण जाव कडाणं कम्माणं एगतसोक्खत उबेहमाणे विहरामि , तं जाच ताव अहं हिरण्मेण वड्डामि तं राजर्षिः नियुक्ती चेव जाव अभिवडामि जावं च मे सामन्तरायागोवि वसे बहंति ताव ता मे सयं कल्लं पादु जाव जलंते सुबहुलोहकडाहिकडच्छु यं तपि य तावसभंडय घडावेत्ता सिवभई कुमारं रज्जे ठबेचा तं तावसभंडगं गहाय जे इमे गंगाकूला याणपत्था तावसा भवंति, ॥४७०॥ ते-होत्तिया गोतिया जथा उववाइए जाच कट्ठसोल्लियंपिव अप्पाणं करेमाणा बिहरंति, तत्थ णजे ते दिसापोक्खिया तावसा तेसिं अंतिय मुंडे भवित्ता दिसापोक्खियतावसत्ताए पब्बइत्तए, पव्वतिएवि यण समाणे अयमेतारूवे अभिग्गहं अभिगिहिस्सामिकप्पति मे जावज्जीवाए छटुंछद्रेणं अनिक्विनण दिसाचक्कवालएणं तपोकम्मेणं उड़ बाहाओ पगिझिय २ सूराभिमुहस्स जाब विहरित्तएत्तिकटु एवं संपेहेति संपहेचा कालं जाव घडावेचा सोभणांस तिहिकरणदिवसनक्खत्तमुहुर्तीस विपुलं असणं ४ उवक्खडावति २ मित्तणाइ जाव खचिए य आमंतेति २ कतवलिकम्मे जाव सक्कारेति संमाणात जाव आपूच्छित्ता भंड गहाय दिसापोक्खियतावसत्ताए पब्बइए जावतं चेव अभिग्गहं गेण्हति २ पढमं छडक्खमणउपसंपज्जित्ताणं विहरति, तते थे पारणगंसि आतावणभूमिओ पच्चोरुभाति २ ता वाकलवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छति, किढिणरांकाइयं गेहति, ॥४७॥ गेहेत्ता पूरस्थिम दिसि पोक्खेति, पोक्खेत्ता पुरस्थिमाए दिसाए सोमो महाराया पत्थाणपत्थितं अभिरक्यत सिवं रायसिस अभि०२, जाणि य सत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि यनाव हरिताणि य अणुजाणतुचिकटुपुरस्थिम दिस दीप अनुक्रम CANCatest (476)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy