SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्रअध्ययनं H, मूलं - /गाथा-], नियुक्ति: [७८८-७९०/७७८-७८६], भाष्यं [१२५-१४८] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 पत दीप 18 अण्ण रण्णो, तुद्वेण भणित-भण किं देमि, १, सो चिंतेतुं भणति-जं मए गहितं ते सुगहित, जहिच्छितो भविस्सामि, एवं होतुति, दिगम्बरीआवश्यकाल सो य बाहि व हिंडतो अद्धरने आगच्छति वा न वा, तस्स य मज्जा ताव ण जेमेति सुवति वा जाव न आगतो भवति, साद | निविण्णा, अण्णदा मातरं से बड्डीत तुज्झ पुत्तो दिवसे दिवसे अद्धरचे एति, अहं जग्गामि छुहातिया य अच्छामि, ताहे ताए। 8 भण्णति-मा दार देज्जाहि, अहं अज्ज जग्गामि, सो आगतो चारं मग्गति, इतरीए अम्बाडिओ, भणिओ य-जत्थ इमाए वेलाए उग्घाडिताणि दाराणि तत्थ वरच, तस्स भवितव्वयाते ण मगगतेण उग्याडिओ साधुपडिस्सओ दिट्ठो, तत्थ गतो वंदति, भणति-13 ॥४२८॥ पञ्चावह मम, ते णेच्छति, तेण सयं लोओ कतो, ताहे से लिंग दिण्णं, अण्णदा चीवरजायणिताए तेण कंबलरयणं लद्ध, तं तस्स पूअणापुच्छाए गुरूहि फालेत्ता साधण णिसेज्जाओ कताओ, अण्णे भणंति- ते तस्स रण्णा दिण्णं, ताहे सो कसादितो चीवराणि | है छत्ता गतो, अण्णे भणति-जिणकप्पे वणिज्जते भणति- कि एस एवं न कीरति , तेहिं भणितं वोच्छिण्णो, मम न वोच्छिज्ज तित्ति सो चेव परलोगस्थिणा कातव्यो, कि उवहिपरिग्गहेण ', परिग्गहसम्भावे कसायमुच्छाभयादयो बहू दोसा, अपरिग्रहत्त्वं | ट्रच सुते भणितं, अचेला य जिणिंदा जिणकप्पियादयो य, तो अचेलता सुंदरति, एवं सव्वं जथाय निग्गतो । तत्थुत्तरा भगिणी उज्जाणे ठितस्स वंदिया गता, तं दट्टण ताएऽवि छहित, ताहे भिक्ख पविट्ठा, गणिताए दिडा, मा विरज्जिहितित्ति उरे से पोती बदा, सा णेच्छति, सो भणति-अच्छतु एतं तव देवताए दिण्णंति, अण्णे भणंति-सेज्जातरीए दिण्णं बद्धं च, तेण य दो सीसा ४२८ः दिपचाविता-कोडिण्णो कोट्टिवीरोय, ततो सीसपसीसाणं परंपरं कासो जातो । ताणं दोसणं मिच्छत्तं वद्वित। एवं बोडितज्जणा जाता। एवं एते भणिता०। ६-९५ ॥ १८६ ॥ मोत्तण अतो एक० । ८-९६ ॥ १८५ ॥ गोडामाहिलं एक मोचूर्ण ससाणं | अनुक्रम निह्नव-अधिकारस्य उपसंहार क्रियते (434)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy