SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं - गाथा], नियुक्ति: [७१८/७७८-७८६], भाष्यं [१२५-१४८] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 श्री सत्राक तो तम्मे अम्हं वाद सुणेह, पडिसुणति, तत्थ रायसभाए मा रष्णो पुरतो आवडित, एवं जहेगदिवसं एवं उट्टाए छम्मासा 13 राशिकाः आवश्यकता , ताहे राया भणति--मम रज्जं सीदति, ताहे आयरिएहि भणित-इच्छाए मए एचिरं कालं धरिओ, एचो एताहेण पासह कल्ल चूणा दिवसे आगते समाणे निगिण्हामि, ताहे पभाए भणति-कुत्तियाबणे परिक्खिज्जतु, तत्थ सब्बदब्वाणि अत्थि, आणहजीवे अज्जीवे धावानोजीवे य, ताहे ताए देवताए जीवा अजीवा य दिण्णा, नोजावे नस्थित्ति भणति, अजीवं वा पुणो देति, एवमादिकाणां चोवाल दसतेण पुच्छाण निग्गहितो, नगरे य घोसित-जयति महतिमहावीरवद्धमाणसामीति, सो य निब्बिसओ कतो, पच्छा निण्हतुत्तिकातूर्ण ॥४२६॥ उग्घाडितो । छह तु एसो । तेण पतिसेसितसुता कता छ, उलुगो य गोनेणं, तेण छउलुउचि जातो । चोतालसर्त पुण इम, तेण छम्मूलपदस्था गहिता, तंजथा-दव्वं गुणा कम्म सामण्णं विशेषाः समवायः, तत्थ दच नवधा, तंजहा-पुढवी आउ देउवाउ आकास कालो दिसा जीवो मणा । गुणा सत्तरस, तंजहा-रूर्व रसा गंधो फासो संखा परिमाणं पुडुत्तं संयोगो विभागो पर अपरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयतो य । कम्मं पंचधा-उक्खेवणं अवक्खेवणं आउंचणं पसारणं गमणं च । सामण्णं तिविह-महासामण्णं | सत्तासामण्णं सामण्णविसेससामण्णं, अने भणति-सत्तासामण्णं सामण्णसामष्णं विसेससामण्णं, अंतबिसेसे एगविहो, एवं समवादोऽवि, अण्णे पुण पभणति, सामण्णं दुविह-परमपरं च, विसेसो दुविहो-अन्तबिसेसो अणतविसेसो य । एते छत्तीसं । एकेकमि चत्तारि २ विकप्पा-पुढवि अपुढवि णोपुढवि णोअपुढवि, एवमवादिष्वपि, तत्थ पुढविं देहित्ति मट्टिया देति, अपुढचं देहिचि महियबतिरित्ते देति, गोपुढवि देहित्ति णो किंचि देति, पुढविवतिरिच वा पुण देवि, बोअपुढदि देहित्ति न किंचि देति, मत्तिष का पुणो देति, एवं जथासंभवं विभासा ॥ ६ सत्तमो पुण पंचसता चुलसीता सिद्धि. गतस्स सामिस्स अबद्धिगदिट्ठी उप्पण्णा । दीप अनुक्रम ESEASISCUSS ॥४२६।। ॐ (432)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy