SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक- मूलसू अध्ययनं , मूलं - /गाथा-], नियुक्ति : [७६४-७७२/७६४-७७२], भाष्यं [१२३...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 पत सत्राक दीप 181 पढम बाहरतु, ताहे सा आसहत्थिरहउसभएहि मणिकणगरतणचिचेहि बाललोभणएहि य भणइ-अवलोएह ता बहरसामी !, ताहे जस्वाम्यआवश्यक पलोएन्तो अच्छति, जाणति- जइ संधं अबमण्णामि तो दीहो संसारो, अव य-एसावि पव्यइस्सति, एवं तिणि वारे बाहरितो धिकारः J ण एति ताहे पिता भणति- जइ सि कतब्बवसाओ धम्मज्झयभृसियं इमं वइर। गेह लहुँ रयहरणं कम्मरयपमज्जणं धीर ! ॥१॥ नियती। ताहे तुरितं गतूणं गहितं, लोगो भणति- जयति धम्मो, उक्कुडिसीहणातो य कतो, ताहे माता चिंतेति- मम भत्ता पब्बइतो, भाता पुत्तो य, अहं किं अच्छामि ?, एवं सावि पब्वइता। ॥३९२॥1 . ताहे साधणीण चेय पासे अच्छति, तेण तासिं पासिं एकारस अंगाणि कण्हाहाडेण गहिताणि, पदाणुसारी सो भगवं, ताहे अट्ठवासओ संजतिपडिस्सताओ निकालिओ, ताहे उज्जेणिं गतो । तत्थ आयरियाणं पासे अच्छति, ताहे तत्थ य अहोधारं बास ४. पडति, ते य से जंभगा तेण अनेण बोलेन्ता पेच्छंति, ताहे परिक्खानिमित्तं ओतिण्णा, वाणियगरूवेण अल्लद्देत्ता उवक्खडंति, सिद्धे निमंतेन्ति, ताहे पद्वितो जाव कणगफुसितमत्थि ताहे पडिनियत्तेति, ताहे ठाति, पुणो सद्दावेंति,एवं तिनि वारे) करंति, ताहे भगवं उवउत्तो-दबओ ४, दबतो फसफलादी खत्ततो उज्जेणी कालतो पाउसो भावतो ओसकणातिसकणा हट्ठट्ठा य, ताहे णेच्छ-1 ति, देवा तुट्ठा भणेति-तुम दह्रमागता, पच्छा बेउब्वियं वेज्जं देति । पुणरवि अण्यादा जेह्रमासे घतपुण्णेहि सण्णाणिग्गतं IP॥३९२॥ दतत्थबि निमंति, तत्थवि उवओगो-दबतो, तेहिं गभगामिणी विज्जा दिण्णा, एवं सो विहरति । नाणिय पदाणुसारिणा गहियाणि अंगाणि इह संजताण भूले घिरतराणि जावाणि, तत्थवि जो अज्झाति उवरिल्लं पुन्यगतं तंषि सव्वं पुथ्वगतं गेहति, SECORLSMSACSANSARSA अनुक्रम (398)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy