SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूर्णां उपोद्घात नियुक्ती ॥३९०॥ "आवश्यक" मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) निर्युक्तिः ७६४-०७२/७६४-७७२ - आयं [१२३...]] मूलं - /गाथा ), आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 - - ते ठिता, भगवं च अक्खीणमहाणसिओ, ते धाता, ताहे सुठुतरं आउट्टा, ताहे सयं आहारेति । ताहे पुणरचि पट्टितो, तेसिं वज्रस्वाम्यधिकारः च सेवालभक्खाणं जेमिन्ताणं चैव नाणं उप्पन्नं, दिनस्स वग्गे छत्तादिच्छत्तं पच्छंताणं, कोडिम्नस्स वग्गे सामी दणं उप्पन्नं, गोयमसामी पुरतो कद्धेमाणो सामी पयाहिणीकरेति तेऽवि केवलिपरिसं पहाविता, गोयमसामी मणति एह सामी वंदह, सामी भणति गोयम ! मा केवली आसाएहि, गोयमसामी आउट्टो मिच्छादुक्कडं करेति । ततो गोयमसामिस्स सुट्टतरमधिती जाता, ताहे सामी गोतमं भणति किं देवाणं वयणं गेज्यं आउ जिणाणं ?, गोयमो भणति- जिणवराणं, तो कीस अद्धिति करेसि १, ताहे सामी चत्तारि कडे पनवेति तंजहा सुंचकडे विदल० चम्म० कंबलकडे, एवं सीसावि, गोयमसामी य कंचलकडसामाणो, किंचचिरसंससि गोयमा ! जाव अविसेसमणाणत्ता भविस्सामो, ताहे सामी दुमपत्तयं नाम अज्झयणं पनवेति । देवोऽवि वेसमणसामाणिओ तओ चइत्ताणं तुंबवणसण्णिवेसे धणगिरि णाम गाहावती, सोय सङ्को, सो य पव्वतुकामो, तस्स य मातापितरो घरैति, पच्छा सो जत्थ जत्थ वरेति तत्थ तत्थ विप्परिणामेति, जथा- अहं पव्वइउकामो तस्स य तदाणुरुवस्स गाधावतिस्स धूया सुणंदा णाम, सा भणति ममं देह, ताहे सा दिण्णा, तीसे व भाया अज्जसमिओ नामं पुवं पव्वइयओ, तीसे य सुणंदाए कुच्छिसि सो देवो उवषण्णो, ताहे भणति घणगिरि एस ते गन्मो बितिज्जओ होहिति, सो सीहगरिस्स पासे पव्वतो । इमोऽवि णवण्हें मासाणं दारओ जातो, तत्थ य महिलाहिं आगताहि मण्णति- जड़ से ण पिता पव्वतो होतो तो लङ्कं होतं, सो सण्णी जाणति जहा मम पिता पम्बहओ, तओ तस्सेवं अणुचिन्तेमाणस्स जातिस्सरणं उप्पण्णं ताहेरात दिवा परोएति, वरं सा णिविज्जंती तो सुहं पञ्चस्सन्ति । एवं छम्मासा वच्चति । अभया आयरिया समोसढा, ताहे समिओ (396) ॥३९०॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy