SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूर्णां उपोद्घात नियुक्ती ३८८॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) मूलं [- /गाथा ], निर्युक्तिः [७६४-७७२/७६४-७७२], भाष्यं [१२३...] आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 सी-धनेसि तुमं जाव अहं अधने, ततेणं से दोच्वंपि तच्चपि एवं वृत्ते समाणे अकामए अवसंवसे लज्जातिय गारवेण य पुंडरीयं राय आपुच्छति २ थेरेहिं सद्धिं चहिया जणवयविहारं विहरति । ततेणं सेकंडरीए थेरेहिं सद्धि कंचि कालं उगंउग्गेणं विहरेता ततो पच्छा समणत्तणपरितंते समणत्तणनिव्वित्रे समणनिमच्छिते समणगुणमुक्कजोगी थेराणं अंतियाउ सणितं २ पच्चीसक्कति २ जेणेव पुंडरिगिणी जेणेव पुंडरीयस्स रनो भवणे जेणेव असोगवणिया जेणेव असोगवरपायवे जेणेव पुढविसिलापट्टगे तेणेव उपागच्छति उपागच्छेचा जाब सिलापट्टयं ओहयमण जाव झियाति । ततेणं पुंडरियस्स अम्मघाती तत्थ आगच्छति जाव तं तहा पासति पासित्ता पुंडरियस्स साहति, सेवि तणं अंतपुरपरयाल परिबुडे तत्थ गच्छति, गच्छित्ता तिक्खत्तो ओयाहिणपयाहिणं जाव धर्म णं सव्वं जाव तुसिणीए । ततेणं पुंडरिए एवं वयासी- अड्डा भेत ! भोगेहि ?, हन्ता अट्ठो, तते णं कोडंनियपुरिसे सदावेत्ता कलिकलुसेणेवाभिसित्तो रायाभिसेगेण जाव रज्जं पसासेमागे विहरति । तते गं से पुंडरिए सयमेव पंचमुट्ठियं लोयं करेति, करेत्ता चाउजामं धम्मं पडिवज्जति पडिवज्जित्ता कंडरियस्स आयारभंडगं सव्वसुभसमुदयंपिक गेण्हति २ इमं अभिग्गहं गेण्डति २ कप्पति मम थेराणं अंतिर धम्मं पढिबज्जेत्ता पच्छा आहारितएत्तिक थेराभिमुहे निग्गतो । कंढरियस तु तं पणी पाणभोयणमाहारितस्स नो समं परिणतं वेतणा पाउन्भूया उज्जला बिउला जाव दुरहितासा, सते से रज्जे य जान अंतिपुरे य मुच्छिते जाव अज्झोववने अट्टदुहट्टवसट्टो अकामगे कालं किच्चा स समपुढविए तेत्तीससागरद्वितीय जाती । (394) वज्रस्वाम्यधि० कंडरीक वृतं ||३८८||
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy