SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूर्णो उपोद्घात निर्मुक्तौ ॥३८६॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) निर्युक्ति: [७६४-७७२/७६४-७७२], भाष्यं [१२३...] मूलं [- /गाथा ], आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 | पडिबद्धाणं परलोग परंमुहाणं विसयतिसियाणं दुरणुचरे पागतजणस्स, वीरस्स निच्छियस्स ववसियस्स णो खलु एत्थं किंचि दुक्करं करणताए, तं इच्छामि णं देवाणु०! जाव पञ्चतित्तएत्ति, तए णं तं कंडराये पुंडरीए राया जाहे नो संचातति बहूहिं आघवणाहि य ४ आघवेत्तए वा ४, ताहे अकामय चेत्र निक्खमणं अणुमन्नित्था । तरणं से पुंडरीते कोईबिए सदावेति, एवं जहा जमालिस्स निक्खमण तहेब पुंडरीओ करेति पञ्चइतो जाब सामाइयमादीयाई एक्कारस अंगाई अधिज्जेति २ बहूहिं चउत्थ छट्ठमजाव विहरति । अनया तस्स कंडरीयस्स अन्तीह य पंतेहि य जहा सेलगस्स जाव दाहवक्कंतीए यावि विहरति ॥ पुंडरीए तते तेथे भगवंतो अनया कयादी पुव्वाणुपुत्रि चरमाणा जाव पुंडरिगिजिए नलिणिवणे समोसढा, तए । से राया हमीसे जाब पज्जुवासति, धम्मकहा. तरणं से पाँडरीए राया धम्मं सोचा जेणेव कंडरीए अणगारे तेणेव उवागच्छति २ कंडरी बंदति णर्मसति २ कंडरीयस्स सरीरगं सव्वाबाहं सरु पासति २ जेणेव थेरा तेणेव उवागच्छति, थेरे बंदति वंदिता एवं वयासी- अहं णं ते! कंडरीयस्स अणगारस्स अहापयतेहि तेगिच्छिएहिं फासुएसणिज्जेहिं अदापवतेहिं ओसह मेसज्जभतपामेहिं तिगिच्छं आउंटामि, तुम्भे भंते! मम जाणसालासु समोसरह तपणं थेरा पुंडरीयस्स रनो एयम पडिसुर्णेति २ जान जा| णसालासु विहरति । तते णं से पुंडरीए कंडरीयस्स तेगिच्छं आउट्टेति, ततेणं तं मणुनं असणं ४ आहारितस्स समाणस्स से रोगार्तके खिप्पामेव उवसंते हट्टे जाते अरोगे बलियसरीरे जहा सेलओ तहा मुक्केवि समाणे तीस मणुस असणे ४ समुच्छिते जाव अज्झोववत्र, मज्जपाणगंसि य, णो संचारति रहिता अब्भुज्जतेणं जाव विहरितपत्ति। तए णं से पुंडरीते इमीसे कहाए लड्डे समाणे | | जेणेव कंडरीए तेणेव उवागच्छति, उवागच्छित्ता कंडरी तिक्खुनो आयाहिणपयाहिणं करेति २ वंदति वंदित्ता एवं वयासी-घ (392) वज्रस्वा म्यधि० कंडरीक वृतं ॥३८६॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy