SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक- मूलसू अध्ययनं , मूलं - /गाथा-], नियुक्ति : [७६४-७७२/७६४-७७२], भाष्यं [१२३...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 HEISE श्री आवश्यक जो अट्ठावयं विलग्गति चेतियाणि य वदति धरणिगोयरो सो तेणेव भवग्गहणेणं सिज्झति, ताहे सामी तस्स चित्तं जाणति ताव-|| " चू साण य संबोहणयं, एयस्सवि थिरता मविस्सतित्ति दोबि कताणि, एयस्सवि पच्चतो, तेवि संयुािरसतित्ति, सोऽवि सामि आ- वज्रस्वाम्य उपोद्घात ४ | पुच्छति अद्यावयं जामित्ति, तत्थ भगवता भाणतो-वच्च अट्ठावयं चेतियाणं बंदओ, तएणं भगवं हट्टतुट्ठो बंदित्ता गतो, तत्थ य धिकारः नियुक्ती अट्ठापदे जणवाद सोऊण तिनि ताबसा पंचपंचसयपरिवारा पत्तेयं ते अट्ठावयं विलग्गामोत्ति तत्थ किलिस्संति, कोडिन्नो दिमो सेवालो, जो कोडिनो सो चउत्थं २ काऊण पच्छा मूल कंदाणि आहारति सचिचाणि, सो पढम मेहले विलम्गो, दिनो छटुंछडेणं ॥३८॥ काऊण परिसडितपंड्डपत्ताणि आहारेति, सो वितिय मेहलं विलग्गो, सेवालो अट्ठमं काऊण जो सेवालो सर्यमतेल्लओ तं आहारोति, सो ततियं मेहलं विलग्गो, एवं तेवि ताच किलिस्सति । भगवं च गोयम ओरालसरीरं हुतवहतडिततडियतरुणरविकिरण सरिसतेयं एज्जत पेच्छंति, ते भणति--एस किर एत्थ थुल्लो समणो विलम्गिहिति', जं अम्हे महातबस्सी मुक्खा भुक्खा ण दातरामो विलग्गिर्नु, भगवं च गोयमे जंघाचारणलद्धीए संतुलूतापुडगंपि णीसाए उप्पयति, जाव ते पलोएति, एस आगतोति २ भएसो अईसणं गतोत्ति, ताहे ते विम्हिता जाता पसंसति, अच्छति य पलोएंता जदि ओतरति ता एयस्स वयं सीसा, एवं ते ४. पडिच्छता अच्छति, सामीवि चेतियाई वंदित्ता उत्तरपुच्छिमे दिसीमागे पुढविसिलापट्टए तुयट्टो, असोगवरपादवस अहे तं| रयणि वासाए उवगती। इतो य सकस्स लोयपालो वेसमणो, सोवि अट्ठापदं चेतियवंदओ एति, सो चेतियाणि वंदित्ता गोयम-18 सामी वंदति, ताहे सो धम्म कहेति, भगवं अणगारगुणे परिकहेतुं पवतो, अंताहारा पंताहारा एवं बति जहा दसन्मभदकहाणगे। ॥३८३॥ अणगारवन्नगे, वेसमणो चिंतेति-एस भगवं एरिसे साधुगुणे वन्नेति, अप्पणो य सा इमा सरीरसुकुमारता, एरिसा देवाणवि दीप अनुक्रम RAPESAR (389)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy