SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं -/गाथा-], नियुक्ति: [७२४/७२४], भाष्यं [१२३...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 श्री आवश्यक पहाणे । एवं खलु कण्हा ! जाव साहिते अपणो अड्डे । तए म कम्हे एवं वयासी केस पं भंते ! से पुरिसे अपत्थिय जाव परिव-1&ा भयाध्य चौँ जिते जेणं ममं सहोदरस्स अणगारस्स एवं करेति ?, सामी आह-मा णं कण्हा ! तुम तस्स पयोसमावज्जाहि,एवं खलु कण्हा! सोमिलवृत्ते उपोदपाता। तेणं तस्स साहेज्जे दिन, कहण भंते !, से गूणं कण्हा तुम मम वंदए आगच्छमाणे एग परिसंत चेव जाव पवेसिते, जहाणं /गजसुकुमा नियुक्ती तुमे तस्स साहेज्जे दिने एवामेव गयसूमालस्सवि अणेगभवसयसहस्ससंचित कम्मं उदीरमाणेण बहुकम्मनिज्जरत्थकारे दिखे, से लवृत्त प भते ! पुरिसे मए कहं जाणियव्वे ?. जेणं कण्हा तुम णगरं अणुपविसमाणं पासित्ता ठितए चेव हिंदयभेदेण कालं करिस्साइ ॥३६५॥ तं नं जाणज्जासि, एस भे, से णं अपतिद्वाणे नरए परइत्ताए उवधज्जिहि । तए णं से कण्हे सामि वंदित्ता जाव जेणेव सए गिहे तेणेव पहारेत्थ गमणाए, सोमिलेवि य पभाते चितति एवं खलु कण्हे अरहतो वंदति, निग्गते ण, णातमेतं अरहता, सिडमेत भविस्सइ कण्हस्स, तं ण णज्जति कण्हे मम केण कुमारेण वा मारेस्सतित्तिकटु भीते ५ सगाओ गिहाओ पडिणिक्खमति २० चारवतीए इतो ततो आघावमाणे कण्हस्स पुरतो सपडिदिसि हव्वमागते, तए णं से कण्हं सहसा पासति पासित्ता भीते ५ जाव काल करेति २ धरणि जाव संनिवतिते, कण्हेणं दिट्टे, गातो, तए णं कण्हे आसुरुत्ते जाव एवं बयासी-एस गं मो जाव परिवज्निते || जेण ममं सहोदरे अणगारे अकाले चेव जीविताओ ववरोविते, तं बारवतीए एतं घोसेचा पाणेहिं एतं अंछविछ कारेत्ता तं ठाणं पाणिएणं अन्मुक्खेचा जाव पच्चप्पिणह, तेऽवि तहेव करेंति । तए णं कण्हे तस्स सब्बस्सहरण करेति, करेत्ता पुत्तदारे य से कर वस्से ठवेति, ठवेत्ता समुदविजयादीणतेण गंता सव्वं परिकहेति, तए णं तं दसारकलं पवगवेगवित्तासित पिव णागभवणं बाउलीभूतं गतसूमालस्स मणोरहचरिमनिवर्द्धच, एवं कण्हसमासणं च गन्भं च जं बालभावं च जोवणं च पन्वर्ज च पडिमच जाव। दीप अनुक्रम A ॐॐॐ (371)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy