SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूण उपोद्घात नियुक्तौ ३६१॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) मूलं [- / गाथा-], निर्युक्ति: [७२४/७२४], भाष्यं [१२३...] आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि- रचिता चूर्णि:- 1 विलासचिट्टितविसारदाओ अधिकलकुल सीलसालिपीओ बिसुद्ध कुलर्वस संताणतंतुवद्वणपगन्भउब्भवपभाविणीओ सरिसताओ सरिव्वयाओ सरितयाओ सरिसलावनरूवजोब्यणगुणोववेताओ जाव सिंगारागारचास्वसा तो मणोऽणुकूलहिदइच्छिताओ अड्ड तुज् गुणवल्लभाओ उत्तमाओ निच्च भावाणुरत्तसव्वंगसुंदरीओ बरेमो, तं मुंजाहि ताव जा ताहिं सद्धिं विउले माणुस्सर कामभोगे, ततो | पच्छा त्तभोगी विसयविगतवोच्छिनकोतुहले अम्हेहि कालगतेहिं जाव पय्वइहिसि तए णं से एवं व० तहेव णं तं जाव किं पुण अम्मतातो ! माणुस्सगा कामभोगा तहेब जाव अवस्सं विप्पजहियव्यत्ति, सेसं तं चैव । तए णं तं अम्मापितरो एवं व० इमे ते जाता ! अज्जगपज्जगपितुपज्जतागते सुबहू हिरने य सुवने व कैसे य दूसे य विउले धणकणग जाव सन्तसारसावतेज्जे अलाभि जाव आसत्तमतो कुलवंसाओ पगामं दातुं पगामं मोतुं परियाभाषतुं तं अणुडाहि ताव जाता ! विपुले माणुस्सते हड्डिसकारसमुदए, ततो पच्छा अणुहूतकल्लाणे वडितकुलवंस जाव पव्यतिहिसि तए णं से एवं व० तहेव ण तं जाव किं पुण अम्मतातो ! हिरणे य तहेव जाव विप्पजहितव्वेति, सेस तं चैव । तए णं तं अम्मापितरो जाहे यो संचाएंति बहूहिं विसथाणुलोमा आघवणाहि य पत्रवणाहि य जहा पुंडरीए जाव पञ्चइहिसि, तए णं से एवं बयासी तहेव णं तं जाय किं पुण अम्मतातो ! निग्गंथे पावयणे कीवाणं एवं तहेव जाब पव्यतित्तएत्ति । तणं से कहे इमसे कहाए लद्धट्टे समाणे जेणेव गयसमाले तेणेव उवागच्छङ, उवागच्छिता गयसुकुमालं आलिंगति २ उच्छंगे निवेसेति, निवेसेता एवं वयासी-तुमन्नं ममं जाता ! सहोदरे कणीयसे भाता, तं मा णं तुमं जाता! इयाणि जाव पव्वयाहि, अहं णं तुमे वारवतीए नगरीए महता २ रायाभिसेगेण अभिसिंचिम्सामि, तए णं से गयवमाले कण्हेणं एवं वृत्ते समाणे णो (367) ४ भयाध्य सोमिलवृत्ते जसुकुमालव | ॥३६२॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy