SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता.. श्री आवश्यक चूर्णां उपोद्घात नियुक्तौ ||३५९।। "आवश्यक" मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) मूलं [- / गाथा-1, निर्युक्तिः [७२४/१७२४] आयं [१२३...]]] ..आगमसूत्र - [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि रचिता चूर्णि :- 1 - - वेणं कालेणं वेणं समएणं अरहा अरिवृणेमी समोसढे, परिसा निग्गया, कन्हेवि य णं इमसे कहाए लड्डे सभाए मुहम्माए कोमुदियं मेरिं तालावेता जहा सके घंटं जाव व्हावे विभूषिते गयसुकुमालेणं सद्धिं विजयखंधहत्थिसंधवरगते जहा दसन्न भद्दे जाव बारवती मज्मणं निग्गच्छति । तं च सोम्मं दारितं पासह २ चा तीसे रूने व ३ जाव विहिए पृच्छति-कस्सेसा किं वा णामे १, ते णं तरणं कोई नियपुरिसा साईति सब्वं तप णं कण्डे एवं ब०-गच्छद णं भो तुम्हे सोमिलं जातित्ता सोमं कण्णतेपुरंसि पक्खिवह, ते णं एसा गयसुकुमालस्स पढमपत्ती भविस्सह, तेवि जाव पक्खिवंति, कण्हेविय णं जाच सहसंववणे सामि पज्जुवासति, धम्मकहा, धम्मे, कण्हे, परिसा परिगता, तर णं से गयसुकुमाले सामिस्स धम्मं सोच्चा जा णवरं अम्मापितरो आपृच्छामि, अहामुहं०, तर गं से सामि वंदित्ता जाव पडिगते अम्मापिऊण पादवडणं करेति करेत्ता एवं व० एवं खलु अम्मतातो ! मए सामिस्स अंतिए धम्मो णिसंतो सेविय मे जाव अभिरुतित, तरणं अम्मापियरो एवं वयासी धनेऽसि णं तुम जाता ! जाब कयकलाणे सिणं तुमं जाता! जनं तुमे जाव अभिरुतिते, तर णं सो दुरुचंपि तच्चपि एवं भणति जहा जमाली जाव तं इच्छामि यणं पव्वत्तम्, तप णं सा देवती तं अभि जाव फरुसं गिरं सोच्चा माणसिएणं महया दुक्खेण अभिभूता समाणी से आगतरोमकुवा पगलतचिलिमगाता सोयभरुपवेतितंगभंगी नित्तेया दीणचिमणवयणा करतलमलितव्य कमलमाला तक्खणओलुग्गुदुम्बलसरीरा लागनसुन्नच्छायगतसिरीया पसिढिलभूसण पडतखुभितसंचुभितधवलवलयप भट्टउत्तरिज्जा मुच्छावसगठ्ठचेतगरुई सुकमाल विकिमसहत्था परमुणिकित्तव्य पंपयलता णिव्वतमहष्य इंदलट्टी विमुकसंधिबंधणा कोट्टिमतलंस घसति सयंगेहिं संनिवतिता, तए णं सा संभमोयसितंतरिता कंचणभिंगारमुहविणिग्गतसीतल जलविमलधारपरिसिध्चमाणनिव्ववितगायलट्ठी (365) भवाध्यव साने ॥३५९॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy