SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक"- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [५९२-६५९/५९२-६५९], भाष्यं [११९...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 पत सूत्रांक ॥३४०|| * दीप श्री अग्ने भणंति-आगासत्थिकातो दब, कालो गुणः, योगच पूर्व, तेण काल एव भवे य पूर्व, अहवा-कत्थइ देसग्रहणं कत्थति I द्रव्य आवश्यक भन्नति निरवसेसाई । उक्कमकमजुत्ताई कारणवसतो निरुताई ॥ १॥ अने भति-खेत्ता कालो अंतरंग इति दरिसणथं काल- 16 कालादि पाहार ताव बनिजति, कालंतरंगदरिसणहेतुं विवज्जओनि ओवाणाओ अंतरंगतं, पुण कालो दध्वस्स चेव पज्जाओ, खर्च पुण उपोद्घात HAMARIS आहारमेत्तमिति । सो य कालो एकारसविहो, णामकालो ठवणकालो दोऽपि गता, सेसो दब्बे अद्भ०६-८३॥६६०॥ दब्बकालो अद्धाकालो आहाउयकालो उबकमकालो देसकालकालो कालकालो पमाणकालो बन्नकालो भावकालो, तन्थ दब्बकालो नाम जो जस्स जीवदयस्स अजीपदव्यस्स वा संचिट्ठणाकालो सो दचकाला, जहा'नेरतिए णं भंते ! नेरहए'चि, सचिट्ठणा, अजीवाणं धम्मन्थिकायादीणं सम्बद्धा, परमाणुमादीणं च जा जस्स सचिट्ठणा, एस दवकालो, जेमि वा काले दवं वर्ण्यते, अह नेरइए य ४, गतिरागतिं पञ्च सादिया सपज्जवसिया, सिद्धा संसारविगमं (पडच्च) सादिया अपज्जवसिता, भपिया संसार पट्टच्च अणादीया सपज्जवसिया, अभवसिद्धिया संसार पहच्च अणादीया अपज्जवसिया, अचेयणस्स अत्थस्स चउम्बिहा ठिती इमा-पोग्गलपरमाणुत्तमादि पडुच्च सादीया सपज्जयसिया १ अणागतद्धा सादीया अपज्ज1 वसिया २ अणागतद्धा णाम बट्टमाणसमयं पडुच्च जे एस्सा समया, तीतद्धा अणाइया सपज्जयसिआ ३, अतीतद्धा नाम बट्टमाण समयं पहुच जे अतीता समया, तिनि काया दबट्ठपदेसट्टयं पड़च्च अणादीया अपज्जवसिया ४. तिथि काया नाम धम्मस्थिकायो | अधम्मस्थिकायो आगासस्थिकायो. अहया दक्तिं तु ते चेव, उक्तंच- 'समयानि वा आवलियाति वा जीवाति या अजीवाति य का॥३४०॥ अनुक्रम 'काल'स्य एक्कारस-भेदानां वर्णनं (346)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy