SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं - /गाथा-], नियुक्ति: [५४३/५४३], भाष्यं [११५...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 समव प्रत चूणौँ मा HEIGE II समोसरणे केवतिया रूवपुच्छचागरण सोयपरिणामे । दाणं च देवमल्ले मल्लापणे उपरि तिस्थं ॥५-१८॥५४॥ | आवश्यक इह पुण इम णाण जाव सामीण पाषद ताव रतिंचेच देवेहिं तिनि पागारा कता, अंतो मज्स पाहिति, अम्वरं या-12 उपोद्घात काम हणिया सव्यरयणामयं णाणामणिपंचवन्नहिं कविसीसएहि, मज्झिमं जोइसिया सोवन रयणकविसीसग, वाहिरं भवणवासी ता रयतं ५ नियतीहेमजंबूणतकविसासगं, अवसेस जे वातविउव्वणं वरिसणं पुष्फोबगारो य धूवदाणं च तं वंतरा करेंति, असोगवरपायवं जिणउ-14 च्चत्ताओ चारसगुणं सक्को विउब्बति, ईसाणो उरि छत्ताइच्छत्तं चामरधरा य, बलिचमरा असोगहेट्टओ पेढं देवछंदर्ग सीहासणं ॥३२॥ दासपायपीढं फालियामय धम्मचकं च पउमपतिट्ठियं । ताहे सामी पयाहिणं करेमाणो पुख्बदारेण पविसित्ता 'नमो तित्थस्स' चि नमोक्कारं काऊण सीहासणे पुग्वाभिमुहो निसीयति । ताहे देवा अवसेसाहिं दिसाहिं सपरिकराणि मुहाणि विउब्वति, एवं सम्बो लोगो जाणति अम्द कहेतित्ति । तत्थ समोसरणेत्ति दारं । समोसरणं नाम एत्थं बायोदगपुप्फवासपागारत्तयादिमिः भगवतो 3 दीप विभूती । तच अनुक्रम CORRECE जत्थ०॥ ५-१९।। ५४४-५४८ ॥ जत्थ अपुर्व णगरे गामे वा जत्थ वा तहाविहो देवो महिड्डीओ वंदओ एति तस्थ 12 नियमेण भवति । ताहे जोयणपरिमंडल संबट्टयं वायं सुरभिगंधोदयं निहतरयं पुष्फबद्दलयं वा, एतं अभियोगा देवा करेंति ।। पागारा तिनि, ते को करेति', उच्यते___ अभंतर ॥ ५-२४ ।। ५४९ ।। अम्भितरिल्लं पागारं वेमाणिया देवा करेंति, मज्झिमं जोतिसिया, बाहिरिलं भवणासी करेंति । अम्भितरिल्लो स्यणमयो मज्झिल्लो कणयमओ बाहिरिल्लो रयतमयो। ॐ5555 अथ समवसरण वक्तव्यता प्रकाश्यते (331)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy